Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 477
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 455 // 0.3.5 पद्यमद्वारम्, दशधा अहमित्यात्मनिर्देशे युष्माकं इदं कर्तुमिष्टं कार्यं करोमि इच्छाकारेण युष्माकमिच्छाक्रियया, न बलादित्यर्थः, तत्रापि स 0.3 उपोद्घात नियुक्तिः, कारापकः साधुः इच्छं से करेइ त्ति सूचनात्सूत्रम्, इच्छाकारं करोति, नन्वसौतेनेच्छाकारेण याचितस्ततः किमर्थमिच्छाकार। करोतीत्याह-मर्यादामूलम्, साधूनामियं मर्यादा-न किञ्चिदिच्छाव्यतिरेकेण कश्चित्कारयितव्य इति गाथार्थः ॥व्याख्यातोऽधिकृतगाथावयवः, साम्प्रतं तत्थवि इच्छाकारो त्ति अस्यापिशब्दस्य विषयप्रदर्शनायाह सामाचारी। नि०- अहवा सयं करेन्तं किंची अण्णस्स वावि दवणं / तस्सवि करेज इच्छं मझंपि इमं करेहित्ति // 674 // नियुक्तिः 674-676 अथवा स्वकं आत्मीयं कुर्वन्तं किश्चित् पात्रलेपनादि अन्यस्य वा दृष्ट्वा किं?- तस्याप्यापन्नप्रयोजनःसन् कुर्यादिच्छाकारम्, | अनिगूहितकथं?- ममापीदं- पात्रलेपनादि कुरुतेति गाथार्थः॥ इदानीमभ्यर्थितसाधुगोचरविधिप्रदर्शनायाऽऽह | बलवीर्येऽज्ञे | व्यापृते, नि०- तत्थवि सो इच्छं से करेइ दीवेइ कारणं वाऽवि / इहरा अणुग्गहत्थं कायव्वं साहुणो किच्चं // 675 // | विनाशे तत्राप्यभ्यर्थितः सन् इच्छाकारं करोति इच्छाम्यहं तव करोमीति, अथ तेन गुर्वादिकार्यान्तरं कर्त्तव्यमिति तदा दीपयति तत्कुलर्वति, ज्ञानवैयाकारणं वापि, इहरा अन्यथा गुरुकार्यकर्त्तव्याभावेसति अनुग्रहार्थं कर्त्तव्यं साधोः कृत्यमिति गाथार्थः // अपिशब्दाक्षिप्तेच्छा- वृत्त्यादि कारणान्तरे कारविषयविशेषप्रदर्शनार्यवाह इच्छाकारः। नि०- अहवाणाणाईणं अट्ठाएँ जइ करेज किच्चाणं / वेयावच्चं किंची तत्थवि तेसिं भवे इच्छा // 676 // अथवा ज्ञानादीनामय, आदिग्रहणाद्दर्शनचारित्रग्रहणम्, यदि कुर्यात् कृत्यानां आचार्याणां वैयावृत्त्यं कश्चित् साधुः, पाठान्तरं वा किंचि त्ति किञ्चिद्विश्रामणादि, तत्रापि तेषां कृत्यानां तं साधुं वैयावृत्त्ये नियोजयतां भवे इच्छे ति भवेदिच्छाकारः, (r) करणं कारस्तं कारयतीति कारापयति णके च कारापक इति स्यात्, त्वचशब्दमदन्तं वर्णयद्भिः पूज्यैः क्वचिन्नाम्नोऽप्यदन्तस्य णिति वृद्धेरिष्टत्वात् / I48

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498