Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 479
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 457 // बाहलविसए एगो आसकिसोरो, सोदमिजिउकामो वेयालियं अहिवासिऊण पहाए अग्घेऊण वाहियालिं नीतो,खलिणं से ढोइयं, सयमेव तेण गहियं विणीयोत्ति / तत्तो राया सयमेवारूढो, सो हिययइच्छियं वूढो, रण्णा उयरिऊण आहारलयणादिणासम्म पडियरिओ, पतिदियहंचसुद्धत्तणओएवं वहइ, न तस्स बलाभिओगोपवत्तइ / अवरो पुण मगहादिजणवए जातो आसो, सोऽवि दमिजिउकामो वेयालियं अहिवासितो, मायरं पुच्छइ-किमेयंति, तीए भणियं-कल्लं वाहिज्जसितं, सयमेव खलिणं गहाय वहतो नरिंदं तोसिज्जासि, तेण तहा कयं, रण्णावि आहारादिणा सव्वो से उवयारो कओ, माऊए सिटुं, तीए भणितो- पुत्त! विणयगुणफलं ते एयं, कल्लं पुणो मा खलिणं पडिवजिहिसि, मा वा वहिहिसि, तेणं तहेव कयं, रणावि खोखरेण पिट्टित्ता बला कवियं दाऊण वाहित्ता पुणोऽवि जवसं से णिरुद्धं, तेण माऊए सिटुं, सा भणइ-पुत्त! दुच्चेट्ठियफलमिणं ते,तं दिट्ठोभयमग्गो जो तेरुच्चइतं करेहिसि। एस दिटुंतो अयमुवणओ-जो सयंन करेइवेयावच्चादि तत्थ बलाभिओगोऽवि पयाविजइ जणवयजाते जहा आसेत्ति / तस्माद्लाभियोगमन्तरेणैव मोक्षार्थिनास्वयमेव प्रत्युत इच्छाकार O बाल्हीकविषये एकोऽश्वकिशोरः, स दमयितुकामो वैकालिकमधिवास्य प्रभातेऽर्घित्वा बाह्यालीं नीतः, कविकं तस्मै ढौकितम्, स्वयमेव तेन गृहीतम्, विनीत 8 इति, ततो राजा स्वयमेवारूढः, स हृदयेप्सितं व्यूढः, राज्ञोत्तीर्य आहारलयनादिना सम्यक् प्रतिचरितः, प्रतिदिवसं च शुद्धत्वादेवं वहति, न तस्य बलाभियोगः प्रवर्तते। अपरः पुनर्मगधादिजनपदजातोऽश्वः, सोऽपि दमयितुकामो वैकालिकमधिवासितः, मातरं पृच्छति- किमेतदिति?, तया भणितं- कल्ये वाह्यसे(वाहयिष्यतासे)त्वम्, (तत्) स्वयमेव कविकं गृहीत्वा वहन् नरेन्द्र तोषयितासि (येः), तेन तथा कृतम्, राज्ञाऽपि आहारादिना सर्वस्तस्योपचारः कृतः, मात्रे शिष्टम्, तया भणितः- पुत्र! & विनयगुणफलं तवैतत्, कल्ये पुनर्मा कविकं प्रतिपदिष्ठाः, मा वा वाक्षीः, तेन तथैव कृतम्, राजाऽपि खोखरेण (प्रतोदेन कशया वा) पिट्टयित्वा बलात्कविकं दत्त्वा . वाहयित्वा पुनरपि यवसं तस्य निरुद्धम्, तेन मात्रे शिष्टम्, सा भणति- पुत्र! दुश्चेष्टितफलमिदं तव, तदृष्टोभयमार्गो यस्तुभ्यं रोचते तं कुर्याः / एष दृष्टान्तोऽयमुपनयः- यः स्वयं न करोति वैयावृत्त्यादि तत्र बलाभियोगोऽपि प्रवर्त्यते जनपदजाते यथाऽश्व इति / 0.3 उपोद्घातनियुक्तिः, 0.3.5 पचमद्वारम्, दशधासामाचारी। नियुक्तिः 678-679 अश्ववदविनीते आज्ञाबलाभियोगी R // 450

Loading...

Page Navigation
1 ... 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498