Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 468
________________ 0.3.4 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 446 // तुङ्गिकसन्निवेशे मेतार्यो वत्सभूमौ जातः, कोशाम्बीविषय इत्यर्थः, भगवानपि च प्रभासो राजगृहे गणधरो जात इति 0.3 उपोद्घातगाथार्थः॥ कालद्वारावयवार्थः प्रतिपाद्यते- तत्र कालो हि नक्षत्रचन्द्रयोगोपलक्षित इतिकृत्वा यद्यस्य गणभृतो नक्षत्रं नियुक्तिः, तदभिधित्सुराह चतुर्थद्वारम्, नि०- जेट्ठा कित्तिय साई सवणो हत्थुत्तरा महाओ य। रोहिणि उत्तरसाढा मिगसिर तह अस्सिणी पूसो // 646 // गणधर वक्तव्यता। ज्येष्ठाः कृत्तिकाः स्वातयः श्रवणः हस्त उत्तरो यासां ताः हस्तोत्तरा- उत्तरफाल्गुन्य इत्यर्थः, मघाश्च रोहिण्यः उत्तराषाढाल नियुक्तिः 646-649 मृगशिरस्तथा अश्विन्यः पुष्यः, एतानि यथायोगमिन्द्रभूतिप्रमुखानां नक्षत्राणीति गाथार्थः॥ द्वारम् ॥जन्मद्वारं प्रतिपाद्यते - गणीनां ग्राममातापित्रायत्तं च जन्मेतिकृत्वा गणभृतां मातापितरावेव प्रतिपादयन्नाह नक्षत्रमाता पितृगोत्रानि०- वसुभूई धणमित्ते धम्मिल धणदेव मोरिए चेव / देवे वसूय दत्ते बले यपियरो गणहराणं॥६४७॥ गारच्छद्मवसुभूतिः धनमित्रः धर्मिलः धनदेवः मौर्यश्चैव देवः वसुश्च दत्तः बलश्च पितरो गणधराणाम्, तत्र त्रयाणामाद्यानामेक एव स्थकेवलि पर्यायुरागमपिता, शेषाणां तु यथासङ्खयं धनमित्रादयोऽवसेया इति गाथार्थः॥ | मोक्षनिर्वाणनि०- पुहवी य वारुणी भद्दिलाय विजयदेवा तहा जयंती य / णंदा य वरुणदेवा अइभद्दा य मायरो॥६४८॥दारं॥ तपांसि। पृथिवीच वारुणीभद्रिलाच विजयदेवा तथा जयन्ती च नन्दाच वरुणदेवा अतिभद्राचमातरः, तत्र पृथिवी त्रयाणामाद्यानां माता, शेषास्तु यथासङ्ख्यमन्येषाम्, नवरं विजयदेवा मण्डिकमौर्य्ययोः पितृभेदेन द्वयोर्माता, धनदेवे पञ्चत्वमुपगते मौर्येण // 446 // गृहे धृता सैव, अविरोधश्च तस्मिन् देश इति गाथार्थः॥गोत्रद्वारप्रतिपादनाय आह नि०-तिण्णि य गोयमगोत्ता भारद्दा अग्गिवेसवासिट्ठा / कासवगोयमहारिय कोडिण्णदुगंच गोत्ताइं॥६४९ / /

Loading...

Page Navigation
1 ... 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498