Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 467
________________ श्रीआवश्यक | नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 445 // पादयिषया द्वारगाथामाह नि०-खेत्ते काले जम्मे गोत्तमगार छउमत्थपरियाए। केवलिय आउ आगम परिणेव्वाणे तवे चेव // 642 // दारगाहा / एकारान्ताः शब्दाः प्राकृतशैल्या प्रथमैकवचनान्ता द्रष्टव्याः, ततश्च गणधरानधिकृत्य क्षेत्रं- जनपदग्रामनगरादितद्वक्तव्यं जन्मभूमिः, तथा कालो नक्षत्रचन्द्रयोगोपलक्षितो वाच्यः, जन्म वक्तव्यम्, तच्च मातापित्रायत्तमित्यतो मातापितरौ वाच्यौ, गोत्रं यद्यस्य तद्वाच्यम्, अगारछउमत्थपरियाए त्ति पर्यायशब्दः उभयत्राप्यभिसम्बध्यते, अगारपर्यायो-गृहस्थपर्यायो वाच्यः, तथा छद्मस्थपर्यायश्चेति, तथा केवलिपर्यायो वाच्यः, सर्वायुष्कं वाच्यम्, तथा आगमो वाच्यः, कः कस्यागम आसीत्?, परिनिर्वाणं वाच्यम्, कस्य भगवति जीवति सति आसीत् कस्य वा मृते इति, तपश्च वक्तव्यम्, किं केनापवर्ग गच्छता तप आचरितमिति?, चशब्दात्संहननादिच वाच्यम्, इति गाथासमुदायार्थः // इदानीमयवयवार्थः प्रतिपाद्यते-तत्र क्षेत्रद्वारावयवार्थाभिधित्सयाऽऽह नि०- मगहा गोब्बरगामे जाया तिण्णेव गोयमसगोत्ता। कोल्लागसन्निवेसे जाओ विअत्तो सुहम्मोय // 643 // मगधाविषये गोबरग्रामे सन्निवेशे जातास्त्रय एवाद्याः गोयमे त्ति एते त्रयोऽपि गौतमसगोत्रा इति, कोल्लागसन्निवेशे जातो व्यक्तः सुधर्मश्चेति गाथार्थः॥ नि०- मोरीयसन्निवेसे दो भायरो मंडिमोरिया जाया। अयलो य कोसलाएँ महिलाए अकंपिओ जाओ॥६४४॥ मौर्यसन्निवेशे द्वौ भ्रातरौ मण्डिकमौर्यो जातो, अचलश्च कौशलायां मिथिलायामकम्पिको जात इति गाथार्थः / / नि०-तुंगीय सन्निवेसे मेयजो वच्छभूमिऍजाओ। भगवंपियप्पभासोरायगिहे गणहरो जाओ॥६४५॥ दारं॥ 0.3 उपोद्घातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। | नियुक्तिः 642-645 गणीनां ग्रामनक्षत्रमातापितृगोत्रा| गारच्छद्म| स्थकेवलिपर्यायुरागममोक्षनिर्वाणतपांसि। // 445 //

Loading...

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498