Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 466
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 444 // नि०- किंमण्णे निव्वाणं अत्थि णस्थित्ति संसयो तुझं / वेयपयाण य अत्थंण याणसि तेसिमो अत्थो॥९८८॥६४०॥ 0.3 उपोद्धातकिं निर्वाणमस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो वर्त्तते, शेषं पूर्ववत् / नियुक्तिः, 0.3.4 तानि चामूनि वेदपदानि- जरामर्थ्य वा एतत्सर्वं यदग्निहोत्रं तथा द्वे ब्रह्मणी वेदितव्ये, परमपरं च, तत्र परं सत्यं ज्ञानमनन्तं ब्रह्मेति, चतुर्थद्वारम्, गणधरएतेषां चायमर्थस्तव मतौ प्रतिभासते- अग्निहोत्रक्रिया भूतवधोपकारभूतत्वात् शबलाकारा, जरामय्यवचनाच्च तस्याः सदा वक्तव्यता। करणमुक्तम्, साचाभ्युदयफला, कालान्तरंच नास्ति यस्मिन्नपवर्गप्रापणक्रियारम्भ इति, तस्मात्साधनाभावान्नास्ति मोक्षः, नियुक्तिः 640-641 ततश्चामूनि मोक्षाभावप्रतिपादकानि, शेषाणि तु तदस्तित्वख्यापकानीत्यतः संशयः, तथा संसाराभावो मोक्षः, संसारश्च देवघोषः, तिर्यग्नरनारकामरभवरूपः, तद्भावानतिरिक्तश्चात्मा, ततश्च तदभावे आत्मनोऽप्यभाव एवेति कुतो मोक्षः?, तत्र वेदानां चार्थ / गणधरा (११)ऽऽगमः न जानासि, तेषामयमर्थः- जरामर्थ्य वा वाशब्दोऽप्यर्थे, ततश्च यावज्जीवमपि, न तु नियोगत इति, ततश्चापवर्गप्रापणक्रियारम्भकालास्तिताऽनिवार्य्या, न च संसाराभावे तदव्यतिरिक्तत्वात् आत्मनोऽप्यभावो युज्यते, तस्यात्मपर्यायरूपत्वात्, न च पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्तिरिति, तथा च हेमकुण्डलयोरनन्यत्वम्, न च कुण्डलपर्यायनिवृत्तौ हेम्नोऽपि सर्वथा निवृत्तिः, तथाऽनुभवात्, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथा पर्यायनिवृत्तौ पर्यायिणः सर्वथा निवृत्त्यभ्युपगमे पर्यायान्तरानुपपत्तिः प्राप्नोति, कारणाभावात्, तदभावस्य च सर्वदाऽविशिष्टत्वात्, तस्मात्संसारनिवृत्तावप्यात्मनो भावात् / वस्तुस्वरूपो मोक्ष इति॥ नि०- छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सोसमणो पव्वइयो तिहि उसह खंडियसएहि // 641 // पूर्ववदेव ॥एकादशो गणधरः समाप्तः / / उक्ता गणधरसंशयापनयनवक्तव्यता। साम्प्रतमेतेषामेव वक्तव्यताशेषप्रतिपि तत्सशया:। // 444 //

Loading...

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498