Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 464
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 442 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। कार्य्यमन्यतमवर्णोत्कटतां बिभर्ति, तस्मात् सुखातिशयस्यान्यन्निमित्तमन्यच्चदुःखातिशयस्येति / न च सर्वथैकस्य सुखातिशयनिबन्धनांशवृद्धिर्दुःखातिशयकारणांशहान्या सुखातिशयप्रभवाय कल्पयितुंन्याय्या, भेदप्रसङ्गात्, तथा च यद्वृद्धावपि यस्य वृद्धिर्न भवति तत्ततो भिन्नं प्रतीतमेव, एवं सर्वथैकरूपता पुण्यपापयोर्न घटते, कर्मसामान्यतया त्वविरुद्धाऽपि, यतःसात(सद्वेद्य) सम्यक्त्वहास्यरतिपुरुषवेदशुभायुर्नामगोत्राणि पुण्यमन्यत्पाप (तत्त्वा० अ०८ सू०२६) मिति, सर्वं चैतकर्म, तस्माद्विविक्ते , नियुक्तिः पुण्यपापे स्त इति / संसारिणश्च सत्त्वस्यैतदुभयमप्यस्ति,किञ्चित्कस्यचिदुपशान्तं किञ्चित्क्षयोपशमतामुपगतं किञ्चित्क्षीणं किञ्चिदुदीर्णम्, अत एव च सुखदुःखातिशयवैचित्र्यं जन्तूनामिति। नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ तिहि उसह खंडियसएहिं॥६३३ / / पूर्ववत् // नवमो गणधरः समाप्त : // नि०- ते पव्वइए सोउं मेयजो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पजुवासामि // 634 // पूर्ववन्नवरं मेतार्यः आगच्छतीति। नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 635 // सपातनिका व्याख्या पूर्ववदेव। नि०- किं मण्णे परलोगो अत्थि णत्थित्ति संसओ तुझं / वेयपयाणं य अत्थं ण याणसी तेसिमो अत्थो॥६३६ // किं परलोको- भवान्तरगतिलक्षणोऽस्ति नास्तीति मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिनिमित्तो वर्त्तते, शेषं पूर्ववत्, तानि चामूनि वेदपदानि- विज्ञानघने त्यादीनि, तथा स वै आत्मा ज्ञानमय इत्यादीनि च 633-636 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्ष:, वेदपदार्थ: दीक्षा। // 442 //

Loading...

Page Navigation
1 ... 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498