Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 462
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 440 // 0.3 उपोद्धातनियुक्तिः, | 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 629-632 देवघोषः, गणधरा नि०- छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वइओ तिहि उसह खंडियसएहिं॥६२९॥ पूर्ववन्नवरं त्रिभिः सह खण्डिकशतैरिति // अष्टमो गणधरः समाप्तः॥ नि०- ते पव्वइए सोउं अयलभाया आगच्छइ जिणसगासं। वच्चामिण वंदामी वंदित्ता पब्रुवासामि // 630 // पूर्ववन्नवरं-अचलभ्राता आगच्छति जिनसकाशमिति / नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं। नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 631 // सपातनिका पूर्ववत्। नि०- किं मन्नि पुण्णपावं अत्थिन अत्थित्ति संसओ तुझं। वेयपयाण च अत्थंण याणसी तेसिमो अत्थो॥६३२॥ किं पुण्यपापे स्तः न वा? मन्यसे, व्याख्यान्तरं पूर्ववत्, अयं च संशयस्तव विरुद्धवेदपदश्रुतिप्रभवो दर्शनान्तरविरुद्धश्रुतिप्रभवश्च, तत्र वेदपदानां चार्थं न जानासि, चशब्दाधुक्तिं हृदयं च, तेषामयमर्थ इत्यक्षरार्थः / तानि चामूनि वेदपदानिपुरुष एवेदं निं सर्व मित्यादीनि यथा द्वितीयगणधरे, व्याख्यापि तथैव, स्वभावोपन्यासोऽपि तथैव, तथा सौम्याचलभ्रातः! त्वमित्थं मन्यसे- दर्शनविप्रतिपत्तिश्चात्र, तत्र केषाश्चिद्दर्शनं- पुण्यमेवैकमस्ति न पापम्, तदेव चावाप्तप्रकर्षावस्थं स्वर्गाय क्षीयमाणं तु मनुष्यतिर्यनारकादिभवफलाय, तदशेषक्षयाच्च मोक्ष इति, यथाऽत्यन्तपथ्याहारासेवनादुत्कृष्टमारोग्यसुखं भवति, वेदपदार्थः, किञ्चित्किञ्चित्पथ्याहारपरिवर्जनाचारोग्यसुखहानिः, अशेषाहारपरिक्षयाच्च सुखाभावकल्पोऽपवर्गः, अन्येषां तु पापमेवैकम्, न पुण्यमस्ति, तदेव चोत्तमावस्थामनुप्राप्तं नारकभवायालम्, क्षीयमाणं तु तिर्यग्नरामरभवायेति, तदत्यन्तक्षयाच्च मोक्ष इति, यथा अत्यन्तापथ्याहारसेवनात्परमनारोग्यम्, तस्यैव किञ्चित्किञ्चिदपकर्षादारोग्यसुखम्, अशेषपरित्यागान्मृतिकल्पो (११)ऽऽगमः जीव-कर्मतखीव-भूतताश-बन्धदेव-नारकपुण्य-परलोकनिर्वाणसंशयाः, परिवारः, अमर्षः, // 440 //

Loading...

Page Navigation
1 ... 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498