Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 447 // त्रयश्च गौतमगोत्राः इन्द्रभूत्यादयः, भारद्वाजाग्निवैश्यायनवाशिष्टाः यथायोगंव्यक्तसुधर्ममण्डिकाः, काश्यपगौतमहारीतस 0.3 उपोद्धातगोत्राः मौर्याकम्पिकाचलभ्रातर इति, कौण्डिन्यसगोत्रौ द्वौ मेतार्यप्रभासावित्येतानि गणधराणां गोत्राणीति गाथार्थः | नियुक्तिः, 0.3.4 द्वारम् ॥अगारपर्यायद्वारव्याचिख्यासयाऽऽह चतुर्थद्वारम्, नि०- पण्णा छायालीसा बायाला होइ पण्ण पण्णा या तेवण्ण पंचसट्ठी अडयालीसा य छायाला॥६५०॥ | गणधर वक्तव्यता। पञ्चाशत् षट्चत्वारिंशत् द्विचत्वारिंशत् भवति पञ्चाशत् पञ्चाशच्च त्रिपञ्चाशत् पञ्चषष्टिः अष्टचत्वारिंशत् षट्चत्वारिंशत् / नियुक्तिः इति गाथार्थः॥ 650-654 गणीनांग्रामनि०- छत्तीसा सोलसगं अगारवासो भवे गणहराणं / छउमत्थयपरियागं अहक्कम कित्तइस्सामि॥६५१॥दारं॥ नक्षत्रमाताषट्त्रिंशत् षोडशकं अगारवासो गृहवासो यथासङ्खयं एतावान् गणधराणां इति गाथार्द्धम् // द्वारम् // अनन्तरद्वारावय पितृगोत्रा गारच्छद्मवार्थप्रतिपिपादयिषयाऽऽह पश्चार्द्ध- छद्मस्थपर्यायं यथाक्रमं यथायोगं कीर्तयिष्यामि इति गाथार्थः॥ स्थकेवलि पर्यायुरागमनि०- तीसा बारस दसगं बारस बायाल चोद्दसदुगंच / णवगं बारस दस अट्टगंच छउमत्थपरियाओ॥६५२ ॥दारं / / मोक्षनिर्वाणगाथेयं निगदसिद्धा॥ केवलिपर्यायपरिज्ञानोपायप्रतिपादनायाह तपांसि। नि०- छउमत्थपरीयागं अगारवासंच वोगसित्ताणं / सव्वाउगस्स सेसं जिणपरियागं वियाणाहि // 653 // छद्मस्थपर्यायं अगारवासंच व्यवकलय्य सर्वायुष्कस्य शेषं जिनपर्यायं विजानीहीति गाथार्थः // स चायं जिनपर्यायः नि०- बारस सोलस अट्ठारसेव अट्ठारसेव अद्वेव। सोलस सोल तहेकवीस चोद्द सोले यसोलेय ॥६५४॥दारं॥ निगदसिद्धा / सर्वायुष्कप्रतिपादनायाह // 447 //

Page Navigation
1 ... 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498