Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 451
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 429 // 0.3 उपोद्धातनियुक्तिः, | 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। 609-611 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्म चशब्दाद्युक्तिं हृदयं च, तेषामयमर्थः- तत्र विज्ञानघने त्यादीनां प्रथमगणधरवक्तव्यतायां व्याख्यातत्वात् न प्रदर्श्यते, सत्येन लभ्य इत्यादीनां तु सुगमत्वादिति / न च तत्रैव उपलब्ध्या हेतुभूतया चेतनायाः शरीरधर्मताऽनुमातुं युज्यते, तद्धर्मतया / तत्रोपलम्भासिद्धेः, न च तस्मिन् सत्येव उपलम्भः तद्धर्मत्वानुमानाय अलम्, व्यभिचारदर्शनाद्, यतः स्पर्शे सत्येव रूपादयः उपलभ्यन्ते, न च तद्धर्मता तेषामिति, तस्मात् शरीरातिरिक्तात्माख्यपदार्थधर्मश्चेतना इति, देशप्रत्यक्षश्चायम्, अवग्रहादीनां नियुक्तिः स्वयंवेद्यत्वात्, भावना प्रथमगणधरवत् अवसेया, अनुमानगम्योऽपि, तच्चेदं- देहेन्द्रियातिरिक्त आत्मा, तद्विगमेऽपि तदुपलब्धार्थानुस्मरणात्, पञ्चवातायनोपलब्धार्थानुस्मर्तृदेवदत्तवत्, आगमगम्यता तु अस्य प्रसिद्धा एव सत्येन लभ्य इत्यादिवेद-3 पदप्रामाण्याभ्युपगमादिति, अलं विस्तरेण, गमनिकामात्रमेतत्। तजीव-भूतनि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं ।सोसमणो पव्वइओ पंचहिँ सह खंडियसएहिं॥६०९॥ पूर्ववत् // तृतीयो गणधरः समाप्त इति // अस्य च प्रथमगणधरादिदं नानात्वं- तस्य जीवसत्तायां संशयः, अस्य तु निर्वाणशरीरातिरिक्ते खल्वात्मनि, न तु तस्य सत्तायामिति॥ नि०- ते पव्वइएसोउं वियत्तो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पञ्जुवासामि // 610 // अमर्षः, तान् प्रव्रजितान् श्रुत्वा इन्द्रभूतिप्रमुखान् व्यक्तो नाम गणधरः आगच्छति जिनसकाशम्, किंविशिष्टेनाध्यवसायेन इत्याह दीक्षा। व्रजामि, णमिति वाक्यालङ्कारे, वन्दामि भगवन्तं जिनम्, तथा वन्दित्वा पर्युपासयामि इति गाथाक्षरार्थः / इत्येवंभूतेन सङ्कल्पेन गत्वा भगवन्तं प्रणम्य तत्पादान्तिके भगवत्सम्पदुपलब्ध्या विस्मयोत्फुल्लनयनस्तस्थौ, अत्रान्तरे नि०- आभट्ठोय जिणेणं जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 611 // ताहश-बन्धदेव-नारकपुण्य-परलोक संशया:, परिवारः, वेदपदार्थः, // 429 //

Loading...

Page Navigation
1 ... 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498