Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 456
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 434 // तानिन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा मण्डिकः षष्ठो गणधरः आगच्छति जिनसकाशम्, किम्भूतेनाध्यवसायेनेत्याह-वच्चामि णमित्यादि पूर्ववत् / स च भवगत्समीपं गत्वा प्रणम्य च भुवननाथमतीव मुदितः तदग्रतस्तस्थौ, अत्रान्तरे नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं॥६१९॥ पूर्ववत्। नि०- किंमन्नि बंधमोक्खा अस्थिण अत्थित्ति संसओ तुझं। वेयपयाण य अत्थंण याणसी तेसिमो अत्थो॥६२०॥ किंमन्यसे बन्धमोक्षौस्तो न वा?, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, अयंच संशयस्तव विरुद्धवेदपदश्रुतिसमुत्थो / वर्त्तते, वेदपदानां चार्थं न जानासि , चः पूर्ववत्, तेषामयमों- वक्ष्यमाणलक्षण इत्यर्थः / तानि चामूनि वेदपदानि- स एष विगुणो विभुर्न बध्यते संसरति वा, न मुच्यते मोचयति वा, न वा एष बाह्यमभ्यन्तरं वा वेद इत्यादीनि, तथा नह वै सशरीरस्य / प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः इत्यादीनि च, एषां चायमर्थस्ते चेतसि प्रतिभासते- स एष: निर्वाणअधिकृतो जीवः विगुण:- सत्त्वादिगुणरहितः विभुः- सर्वगतः न बध्यते- पुण्यपापाभ्यां न युज्यत इत्यर्थः, संसरति वा, नेत्यनुवर्त्तते, न मुच्यते- न कर्मणा वियुज्यते, बन्धाभावात्, मोचयति वाऽन्यम्, अनेनाकर्तृकत्वमाह, न वा एष बाह्य परिवारः, अमर्षः, आत्मभिन्नं महदहङ्कारादि अभ्यन्तरं-स्वरूपमेव वेद-विजानाति, प्रकृतिधर्मत्वात् ज्ञानस्य, प्रकृतेश्चाचेतनत्वाद्वन्धमोक्षानुपपत्तिरिति भावः / ततश्चामूनि किल बन्धमोक्षाभावप्रतिपादकानि, तथा नह वै नैवेत्यर्थः, सशरीरस्य प्रियाप्रिययोरपहतिरस्तीति-बाह्याध्यात्मिकानादिशरीरसन्तानयुक्तत्वात् सुखदुःखयोरपहतिःसंसारिणो नास्तीत्यर्थः, अशरीरंवा वसन्तं- अमूर्तमि-8 त्यर्थः, प्रियाप्रिये न स्पृशतः, कारणाभावादित्यर्थः, अमूनि च बन्धमोक्षाभिधायकानीति, अतः संशयः, तथा सौम्य! 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम्, गणधरवक्तव्यता। नियुक्तिः 619-620 देवघोषः, गणधरा (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक संशयाः, वेदपदार्थः, दीक्षा। // 434 //

Loading...

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498