Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ KO. श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 432 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। नियुक्तिः 613-616 देवघोषः, गणधरा सम्भवादित्येवं परमाणुतुल्यरूपग्रहोऽविरुद्धः, अतुल्यरूपं तु योगिगम्यत्वात् विशिष्टक्षयोपशमाभावात्सर्वथा न परिगृ न च परमाणूनां बहुत्वेऽपि विशेषाभावाद्घटशरावादिबुद्धेः तुल्यत्वप्रसङ्गो, विशेषाभावस्यासिद्धत्वात्, तथा च परमाणव एव विशिष्टपरिणामवन्तो घट इति, न च परमाणुसमुदायातिरिक्तानि भूतानि इत्यलं प्रसङ्गेन / नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सो समणो पव्वईओ पंचहिँ सह खंडियसएहिँ // 613 // पूर्ववत् // इति चतुर्थो गणधरः समाप्तः।। नि०- ते पव्वइए सोउंसुहमो आगच्छई जिणसगासं। वच्चामिण वंदामी वंदित्ता पज्जुवासामी॥६१४॥ तान् इन्द्रभूतिप्रमुखान् प्रव्रजितान् श्रुत्वा सुधर्मः पञ्चमो गणधर आगच्छति जिनसकाशम्, किम्भूतेनाध्यवसायेन इत्याहपश्चार्द्ध पूर्ववत् / स च भगवन्तं दृष्ट्वा अतीव मुमुदे, अत्रान्तरे नि०- आभट्ठोय जिणेणंजाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण यसव्वण्णू सव्वदरिसीणं // 615 // पूर्ववत्। नि०- किं मण्णि जारिसोइह भवंमि सो तारिसो परभवेऽवि? / वेयपयाण य अत्थं ण जाणसी तेसिमो अत्थो॥६१६॥ किं मन्यसे? यो मनुष्यादिदृश इह भवे स तादृशः परभवेऽपि, नन्वयमनुचितस्ते संशयः, व्याख्यान्तरं पूर्ववत्, संशयश्च तवायं विरुद्धवेदपदश्रुतिनिबन्धनो वर्त्तते, तानिचामूनि-पुरुषो वै पुरुषत्वमश्नुतेपुरुषत्वं प्राप्नोतीत्यर्थः पशवः पशुत्वं इत्यादीनि, तथा शृगालो वै एष जायते यः सपुरीषो दह्यते इत्यादीनी च, तत्र वेदपदानां चार्थं न जानासि, चः पूर्ववत्, तेषामयमोंवक्ष्यमाणलक्षण इत्यक्षरार्थः / तत्र वेदपदानां त्वमित्थमर्थं मन्यसे- पुरुषो मृतः सन् पुरुषत्वमश्नुते, पुरुषत्वमेव प्राप्नोतीत्यर्थः, (११)ऽऽगमः जीव-कर्मतज्जीव-भूततादृश-बन्धदेव-नारकपुण्य-परलोक निर्वाण संशया:, परिवारः, अमर्ष:, वदपदार्थ: // 432 //

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498