Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 449
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 427 // 0.3 उपोद्धातनियुक्तिः, 0.3.4 चतुर्थद्वारम् , गणधरवक्तव्यता। 605-606 गणधरा जीव-कर्म इन्द्रियादिमत्त्वात्, युवशरीरवत्, न च जन्मान्तरातीतशरीरपूर्वकमेवेदम्, तस्यापान्तरालगतावभावेन तत्पूर्वकत्वानुपपत्तेः, न चाशरीरिणो नियतगर्भदेशस्थानप्राप्तिपूर्वकः शरीरग्रहो युज्यते, नियामककारणाभावात्, न स्वभाव एव नियामको, वस्तुविशेषाकारणतावस्तुधर्मविकल्पानुपपत्तेः, स्वभावो हि वस्तुविशेषो वा स्यादकारणता वा वस्तुधर्मो वा?, न तावत् / वस्तुविशेषः, अप्रमाणकत्वात्, किं च- स मूर्तो वा स्यादमूर्तो वा?, यदि मूर्तः, कर्मणोऽस्य च न कश्चिद्भेदः, कम्मैव नियुक्तिः सज्ञान्तरवाच्यं तत्, अथ अमूर्तो, न तर्हि नियामको देहकारणंवा, अमूर्त्तत्वात्, गगनवत्, तथाहि-नामूर्तान्मूर्तप्रसूतिरिति, देवघोषः, न चाकारणता स्वभावः, कारणाभावस्याविशिष्टत्वात् युगपदशेषदेहसंभवप्राप्तेः, अकारणताविशेषाभ्युपगमे च तद्भाव-8 (११)ऽऽगमः प्रसङ्गः, न च वस्तुधर्मः स्वभावः, आत्माख्यवस्तुधर्मत्वेन अमूर्त्तत्वात्, गगनवत्, तस्य देहादिकारणत्वानुपपत्तेः, मूर्त्तवस्तु-8 तजीव-भूतधर्मत्वे पुनरसौ न पुद्गलपर्यायमतिवर्त्तते, कर्मापि च पुद्गलपर्यायानन्यरूपमेव इत्याविप्रतिपत्तिरिति, तस्मात् यच्छरीरपूर्वक देव-नारकबालशरीरं तत्कार्मणमिति, आगमगम्यं च एतत्, पुण्यः पुण्येन पापः पापेन कर्मणा इत्यादि श्रुतिवचनप्रामाण्यात्, तथा अमूर्तस्यापि आत्मनो विशिष्टपरिणामवतः मूर्त्तकर्मपुद्गलसम्बन्धोऽविरुद्ध एव, आकाशस्येव घटादिसंयोग इति, तथा अमूर्तस्यापि मूर्तकृतावुपघातानुग्रहावविरुद्धौ, विज्ञानस्य मदिरापानौषधादिभिः उपघातानुग्रहदर्शनात्, इत्यलं प्रसङ्गेनेति / नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं ।सोसमणो पव्वइओ पंचहि सह खंडियसएहिं॥६०५॥ इत्थं छिन्ने संशये जिनेन जरामरणविप्रमुक्तेन स श्रमणः प्रव्रजितः पञ्चभिः सह खण्डिकशतैः, भावार्थः सुगम इति गाथार्थः। 1605 // द्वितीयो गणधरः समाप्तः॥ नि०- ते पव्वइए सोउं तइओ आगच्छई जिणसगासं / वच्चामिण वंदामी वंदित्ता पञ्जुवासामि // 606 // तादृश-बन्ध पुण्य-परलोकनिर्वाणसशया:, परिवारः, अमर्ष: वेदपदार्थः, दीक्षा। // 427 //

Loading...

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498