Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 446
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 424 // किंज्योतिरेवायं पुरुषः, आत्मा ज्योतिः सम्राट् इतिहोवाच, तान्येव हि भूतानि विनाशव्यवधानाभ्यां ज्ञेयभावेन विनश्यन्ति, 0.3 उपोद्घात नियुक्तिः, अनु-पश्चात् विनश्यति अनुविनश्यति, स च विवक्षितविज्ञानाऽऽत्मना उपरमते भाविविज्ञानात्मना उत्पद्यते सामान्य 0.3.4 विज्ञानसन्तत्या द्रव्यतया अवतिष्ठत इति, न च पूर्वोत्तरयोरत्यन्तभेदः, सति तस्मिन् एकस्य विज्ञानस्य विज्ञानत्वा- चतुर्थद्वारम् , गणधरसत्त्वप्रसङ्गात्, न प्रेत्यसञ्ज्ञाऽस्ति इति न प्राक्तनी घटादिविज्ञानसज्ञाऽवतिष्ठते, साम्प्रतविज्ञानोपयोगविनितत्वात् इत्ययं वक्तव्यता। नियुक्ति: 601 वेदपदार्थ इति, तथा सौम्य! प्रत्यक्षतोऽपि आत्मा गम्यत एव, तस्य ज्ञानात् अनन्यत्वात्, तद्धर्मत्वात् चैतन्यस्य, ज्ञानस्य च देवघोषः, गणधरा स्वसंविदितरूपत्वात्, तथा च नीलविज्ञानमेव उत्पन्नमासीत् इतिदर्शनात्, न च अननुभूतेऽर्थे स्मृतिप्रभवो युज्यते, न च भिन्नं (११)ऽऽगमः ज्ञानमात्मनः, प्रमात्रन्तरवत् विवक्षितप्रमातुः संवेदनानुपपत्तेः, न चस्वात्मनि क्रियाविरोधः, प्रदीपवत् तस्य स्वपरप्रकाशक जीव-कर्म तजीव-भूतत्वात्, इत्थं तावत् भवतोऽपि अयमनन्तपर्यायात्मकत्वात् ज्ञानदेशावभासितत्वात् प्रदीपदेशोद्योतितघटवत् देशतः प्रत्यक्ष ताश-बन्धएव,ज्ञानावरणीयाद्यशेषप्रतिबन्धकापगमसमनन्तराविर्भूतकेवलज्ञानसम्पदांसर्वप्रत्यक्ष इति ।अनुमानगम्योऽप्ययं-विद्यमान-पुण्य-परलोक निर्वाणकर्तृकमिदंशरीरम्, भोग्यत्वात्, ओदनादिवत्, व्योमकुसुमं विपक्ष इत्यनुमानम्, न च लिङ्गयविनाभूतलिङ्गोपलम्भव्यतिरेकेणानुमानस्य एकान्ततोऽप्रवृत्तिः, हसितादिलिङ्गविशेषस्य ग्रहाख्यलिङ्गयविनाभावग्रहणमन्तरेणापि ग्रहगमकत्वदर्शनात्, परिवारः, अमर्ष:, न च देह एव ग्रहो, येन अन्यदेहदर्शनमविनाभावग्रहणनियामकं भवतीति / आगमगम्यता त्वस्याभिहितैव / इत्यलं विस्तरेण, वेदपदार्थः, गमनिकामात्रमेतत् इति। नि०-छिण्णंमि संसयंमी जिणेण जरमरणविप्पमुक्केणं / सोसमणो पव्वइओ पंचहि सह खंडियसएहिं॥६०१॥ एवं छिन्ने निराकृते संशये जिनेन जरामरणाभ्यां- उक्तलक्षणाभ्यां विप्रमुक्तः तेन स इन्द्रभूतिः श्रमणः प्रव्रजितः साधु संशयाः, दीक्षा। // 424 //

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498