Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 0.3 उपोद्धात निर्यक्तिः, श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 418 // 0.3.3 तृतीयद्वारम् , समवसरणवक्तव्यता। नियुक्ति: 590 अत्तपूर्वे महर्द्धिकागमे वा समवसरणरचना, प्राकारादि आधान्त नि०-संखाईएऽवि भवे साहइ जंवा परो उपुच्छिज्जा ।ण यणं अणाइसेसी वियाणई एस छउमत्थो॥५९० // सङ्ख्यातीतानपि भवान्, असङ्खयेयानित्यर्थः, किं?- साहइ त्ति देशीवचनतः कथयति, एतदुक्तं भवति- असङ्खयेयभवेषु यदभवद्भविष्यति वा, यद्वा वस्तुजातं परस्तु पृच्छेत् तत्सर्वं कथयतीति, अनेनाशेषाभिलाप्यपदार्थप्रतिपादनशक्तिमाह, किं बहुना?- न च नैव, णमिति वाक्यालङ्कारे, अणाइसेसि त्ति अनतिशयी अवध्याद्यतिशयरहित इत्यर्थः, विजानाति यथा एष। गणधरछद्मस्थ इति, अशेषप्रश्नोत्तरप्रदानसमर्थत्वात्तस्येति गाथार्थः // 590 // समवसरणं समत्तं // / // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां समवसरणवक्तव्यताविवरणं समाप्तम्।। विधिः, एवं तावत्समवसरणवक्तव्यता सामान्येनोक्ता, प्रकृतमिदानी प्रस्तूयते-तत्र भगवतः समवसरणे निष्पन्ने सत्यत्रान्तरे देवजय पौरुष्योर्देशना, शब्दसम्मिश्रदिव्यदुन्दुभिशब्दाकर्णनोत्फुल्लनयनगगनावलोकनोपलब्धस्वर्गवधूसमेतसुरवृन्दानां यज्ञपाटकसमीपाभ्यागतजनानां परितोषोऽभवद्- अहो स्विष्टम्, विग्रहवन्तः खलु देवा आगता इत्याहनि०-तं दिव्वदेवघोसंसोऊणं माणुसा तहिं तुट्ठा / अहो (हु) जण्णिएण जटुं देवा किर आगया इहइं॥५९१॥ गणधरतं दिव्यदेवघोषं श्रुत्वा मनुष्याः तत्र यज्ञपाटे तुष्टाः, अहो! विस्मये, यज्ञेन यजति लोकानिति याज्ञिकः तेनेष्टम्, कुतः?-एते / देवाः किल आगता अत्रेति, किलशब्दः संशय एव, तेषामन्यत्र गमनादिति गाथार्थः॥५९१॥ तत्र च यज्ञपाटे वेदार्थविदः एकादशापि गणधरा ऋत्विजः समन्वागता इत्याह च नि०- एक्कारसविगणहरा सव्वे उण्णयविसालकुलवंसा / पावाएँ मज्झिमाए समोसढा जन्नवाडम्मि॥५९२॥ गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। चतुर्थद्वारम्, वक्तव्यता। नियुक्तिः | 591-592 // 418 //

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498