Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 417 // जनस्तस्य, स चेत्थंसामर्थ्यो भवति- ततः सिक्थेनापि शिरसि प्रक्षिप्तेन रोगः खलूपशमं याति, अपूर्वश्च षण्मासान् यावन्न भवतीति, आह च-सर्वामयप्रशमनः, कुप्यति नान्यश्चषण्मासं यावत् / प्राकृतशैल्या स्त्रीलिङ्गनिर्देश इति गाथार्थः॥ 587 // द्वारम् / / अपरे त्वनन्तरोक्तद्वारद्वयमप्येकद्वारीकृत्य व्याचक्षते, तथापि अविरोध इति / इत्थं बलौ प्रक्षिप्ते भगवान् प्रथमात् प्राकारान्तरात् उत्तरद्वारेण निर्गत्य उत्तरपूर्वायां दिशि देवच्छन्दके यथासुखं समाधिना व्यवतिष्ठत इति / भगवत्युत्थिते द्वितीयपौरुष्यामाद्यगणधरोऽन्यतमो वा धर्ममाचष्टे / आह-भगवानेव किमिति नाचष्टे?, तत्कथने के गुणा इति?, उच्यते नि०-खेयविणोओसीसगुणदीवणा पच्चओ उभयओऽवि।सीसायरियकमोऽविय गणहरकहणे गुणा होंति // 588 // खेदविनोदो भगवतो भवति, परिश्रमविश्राम इत्यर्थः, तथा शिष्यगुणदीपना शिष्यगुणप्रख्यापना च कृता भवति, तथा प्रत्यय उभयतोऽपि श्रोतृणामुपजायते- यथा भगवताऽभ्यधायि तथा गणधरेणापि, गणधरे वा तदनन्तरं तदुक्तानुवादिनि प्रत्ययो भवति श्रोतृणां-नान्यथावाद्ययमिति, तथा शिष्याचार्यक्रमोऽपि चदर्शितो भवति, आचार्यात् उपश्रुत्य योग्यशिष्येण तदर्थान्वाख्यानं कर्त्तव्यमिति, एते गणधरकथने गुणा भवन्ति इति गाथार्थः॥ 588 // आह-स गणधरः क्व निषण्णः कथयतीति?, उच्यते नि०-राओवणीयसीहासणे निविट्ठोवपायवीदंमि / जिट्ठो अन्नयरो वागणहारी कहइ बीआए॥५८९॥ राज्ञा उपनीतं राजोपनीतं राजोपनीतंच तत् सिंहासनं चेति समासः, तस्मिन् राजोपनीतसिंहासने उपविष्टोवा भगवत्पादपीठे, सच ज्येष्ठः अन्यतरो वा गणं- साध्वादिसमुदायलक्षणं धारयितुं शीलमस्येति गणधारी कथयति द्वितीयायां पौरुष्यामिति गाथार्थः // 589 // आह-स कथयन् कथं कथयतीति?, उच्यते 0.3 उपोदातनियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। | नियुक्तिः |588-589 अवृत्तपूर्वे महर्द्धिकागमे वासमवसरणरचना, प्राकारादिविधिः, आधान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 417 //

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498