Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 0.3 उपोद्धात 0.3.4 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 419 // गणधरवक्तव्यता। गणधरा (११)ऽऽगमः एकादशापि गणधराः समवसृताः यज्ञपाट इति योगः, किंभूता इत्याह- सर्वे निरवशेषाः उन्नता:- प्रधानजातित्वात् / नियुक्तिः, विशाला:-पितामहपितृव्याद्यनेकसमाकुलाः कुलान्येव वंशाः- अन्वया येषां ते तथाविधाः, पापायांमध्यमायांसमवसृताः / एकीभूताः, क्व?- यज्ञपाट इति गाथार्थः॥५९२॥ आह- किमाद्याः किंनामानो वा त एते गणधराः इति?, उच्यते चतुर्थद्वारम् , नि०- पढमित्थ इंदभूई बिइओ उण होइ अग्गिभूइत्ति / तइए य वाउभूई तओ वियत्ते सुहम्मे य॥५९३॥ नियुक्तिः प्रथमः अत्र गणधरमध्ये इन्द्रभूतिः, द्वितीय: पुनर्भवति अग्निभूतिरिति, तृतीयश्च वायुभूतिः, ततो व्यक्तः चतुर्थः सुधर्मश्च 593-595 देवघोषः, पञ्चमः, इति गाथार्थः॥५९३॥ नि०- मंडियमोरियपुत्ते अकंपिए चेव अयलभाया य / मेयजे य पभासे गणहरा होंति वीरस्स॥५९४॥ जीव-कर्म तज्जीव-भूतमण्डिकपुत्रः मौर्यपुत्रः, पुत्रशब्दः- प्रत्येकमभिसम्बध्यते, अकम्पितश्चैव अचलभ्राता च मेतार्यश्च प्रभासः, एते गणधरा तादृश-बन्ध देव-नारकभवन्ति वीरस्य इति गाथार्थः॥५९४॥ नि०-जंकारण णिक्खमणं वोच्छं एएसि आणुपुव्वीए। तित्थं च सुहम्माओ णिरवच्चा गणहरा सेसा॥५९५॥ यत्कारणं यन्निमित्तं निष्क्रमणं यत्तदोर्नित्यसम्बन्धात् तत् वक्ष्ये एतेषां गणधराणां आनुपूर्व्या परिपाट्या, तथा तीर्थं च अमर्षः, सुधर्मात् सञ्जातम्, निरपत्याः शिष्यगणरहिताःगणधराः शेषाः इन्द्रभूत्यादयः इति गाथार्थः॥५९५॥ तत्र जीवादिसंशयापनोदनिमित्तं गणधरनिष्क्रमणमितिकृत्वा यो यस्य संशयस्तदुपदर्शनायाह0 सुधर्मेति स्याद्वाच्यम्, परं सुधर्म इति संज्ञा तस्य, यद्वा 'सुः पूजाया' मिति तत्पुरुषे अभ्रादित्वादे सुधर्म इति, अथ च समासान्तविधेरनित्यत्वाद्, अथवा केषाश्चिन्मतेनान् विकल्पत एवेति बोध्यं यथायथं सुधिया। पुण्य-परलोकनिर्वाणसंशया:, परिवारः, वेदपदार्थ: दीक्षा। // 419 // 8 38888888888888

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498