Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 401 // वक्तव्यता। भवत्युत नेत्याशङ्कापनोदमुखेन प्रथमद्वारावयवार्थं विवृण्वन्नाह 10.3 उपोद्धात नियुक्तिः, नि०- जत्थ अपुव्वोसरणंजत्थ व देवो महिड्डिओ एइ / वाउदयपुप्फवद्दलपागारतियं च अभिओगा॥५४४॥ 0.3.3 यत्र क्षेत्रे अपूर्वं समवसरणं भवति, अवृत्तपूर्वमित्यर्थः, तथा यत्र वा भूतसमवसरणे क्षेत्रे देवो महर्द्धिकः एति आगच्छति, तत्र तृतीयद्वारम् , समवसरणकिमित्याह-वातंरेण्वाद्यपनोदाय उदकवलंभाविरेणुसंतापोपशान्तये तथा पुष्पवलं क्षितिविभूषायै, वर्द्दलशब्द उदकपुष्पयोः प्रत्येकमभिसम्बध्यते, तथा प्राकारत्रितयं च सर्वमेतदभियोगमहन्तीत्याभियोग्याः- देवाः, कुर्वन्तीति वाक्यशेषः, अन्यत्र त्वनियम नियुक्तिः 544-546 इति गाथार्थः॥५४४॥ एवं तावत् सामान्येन समवसरणकरणविधिरुक्तः, साम्प्रतं विशेषेण प्रतिपादयन्नाह अवृत्तपूर्वे महर्द्धिकागमे नि०-मणिकणगरयणचित्तं भूमीभागंसमंतओ सुरभिं / आजोअणंतरेणं करेंति देवा विचित्तं तु // 545 // वासमवमणयः- चन्द्रकान्तादयः कनकं- देवकाञ्चनं रत्नानि- इन्द्रनीलादीनि, अथवा स्थलसमुद्भवा मणयः जलसमुद्भवानि / सरणरचना, प्राकारादिरत्नानि, तैश्चित्रम्, भूभागं समन्ततः सर्वासु दिक्षु सुरभिं सुगन्धिगन्धयुक्तम्, किं?- कुर्वन्ति देवा विचित्रंतु, किंपरिमाणमित्याह-विधिः, आद्यान्तआयोजनान्तरतो योजनपरिमाणमित्यर्थः, पुनर्विचित्रग्रहणं वैचित्र्यनानात्वख्यापनार्थम्, अथवा कुर्वन्ति देवा विचित्रं तु, पौरुष्योर्देशना, किंभूतं?- मणिकनकरत्नविचित्रमिति गाथार्थः॥ 545 // गणिदेशनायां गुणा विधिः, नि०-वेंटट्ठाइंसुरभिंजलथलयं दिव्वकुसुमणीहारिं। पइति समन्तेणंदसद्धवण्णं कुसुमवासं॥५४६॥ तज्ज्ञानं च। वृन्तस्थायि सुरभि जलस्थलजं दिव्यकुसुमनिर्हारि प्रकिरन्ति समन्ततः दशार्द्धवर्णं कुसुमवर्षम्, भावार्थः सुगमो, नवरं निर्हारिप्रबलो गन्धप्रसर इति गाथार्थः // 546 // // 401 //

Page Navigation
1 ... 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498