Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 421
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 399 // नगरी, तत्र सोमिलार्यो नाम ब्राह्मणः, स यज्ञं यष्टुमुद्यतः, तत्र चैकादशोपाध्यायाः खल्वागता इति, ते च चरमशरीराः, ततश्च तान् विज्ञाय ज्ञानोत्पत्तिस्थाने मुहूर्त्तमानं देवपूजांजीतमितिकृत्वा अनुभूय देशनामात्रं कृत्वा असंख्येयाभिर्देवकोटीभिः परिवृतो देवोद्योतेनाशेषं पन्थानमुद्योतयन् देवपरिकल्पितेषु पद्धेषु चरणन्यासं कुर्वन् मध्यमानगर्यां महसेनवनोद्यानं संप्राप्त इति गाथार्थः॥५३९॥ नि०-अमरनररायमहिओ पत्तो धम्मवरचक्कवट्टित्तं / बीर्यपि समोसरणं पावाए मज्झिमाए उ॥५४०॥ स एव भगवान् अमराश्च नराश्च अमरनराः तेषां राजानः तैर्महितः- पूजितः प्राप्तः, किमित्याह- धर्मश्चासौ वरश्च धर्मवरः तस्य चक्रवर्त्तित्वम्, तत्प्रभुत्वमित्यर्थः / पुनर्द्वितीयं समवसरणम्, अपिशब्दः पुनःशब्दार्थे द्रष्टव्यः, पापायां मध्यमायाम्, प्राप्त इत्यनुवर्त्तते, ज्ञानोत्पत्तिस्थानकृतपूजापेक्षया चास्य द्वितीयता इति गाथार्थः // 540 // नि०- तत्थ किल सोमिलज्जोत्ति माहणो तस्स दिक्खकालंमि / पउरा जणजाणवया समागया जन्नवाडंमि॥५४१॥ तत्र पापायां मध्यमायाम्, किलशब्दः पूर्ववत्, सोमिलार्य इति ब्राह्मणः, तस्य दीक्षाकाले यागकाल इत्यर्थः, पौराः विशिष्टनगरवासिलोकसमुदायः जनाः सामान्यलोकाः जनपदेषु भवा जानपदाः, विषयलोका इत्यर्थः, समागता यज्ञपाट इति गाथार्थः।। 541 // अत्रान्तरे नि०- एगंते य विवित्ते उत्तरपासंमि जन्नवाडस्स / तो देवदाणविंदा करेंति महिमं जिणिंदस्स // 542 // एकान्ते च विविक्ते उत्तरपार्श्वे यज्ञपाटकस्य ततो देवदानवेन्द्राः कुर्वन्ति महिमां जिनेन्द्रस्य, पाठान्तरं वा कासी महिम जिणिंदस्स कृतवन्त इति गाथार्थः // 542 // अमुमेवार्थं किञ्चिद्विशेषयुक्तं भाष्यकारः प्रतिपादयन्नाह 0.3 उपोद्धात| नियुक्तिः, 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 540-542 महसेने द्वितीयं समवसरणं, सोमिलयज्ञः, देवमहिमा। // 399 //

Loading...

Page Navigation
1 ... 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498