Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 405 // माह नि०-जे ते देवेहिँ कया तिदिसिं पडिरूवगा जिणवरस्स / तेसिपि तप्पभावा तयाणुरूवं हवइरूवं // 557 // यानि तानि देवैः कृतानि तिसृषु दिक्षु प्रतिरूपकाणि जिनवरस्य, तेषामपि तत्प्रभावात् तीर्थकरप्रभावात् तदनुरूपं तीर्थकररूपानुरूपं भवति रूपमिति गाथार्थः / / 557 // नि०-तित्थाइसेससंजय देवीवेमाणियाण समणीओ।भवणवइवाणमंतर जोइसियाणंच देवीओ॥५५८॥ तीर्थं गणधरस्तस्मिन् स्थिते सति अतिसेससंजय त्ति अतिशयिनः संयताः, तथा देव्यो वैमानिकानां तथा श्रमण्यः तथा भवनपतिव्यन्तरज्योतिष्कानां च देव्य इति समुदायार्थः॥५५८॥ अवयवार्थप्रतिपादनाय आह नि०-केवलिणो तिउण जिणं तित्थपणामंच मग्गओ तस्स / मणमादीविणमंता वयंति सट्ठाणसट्ठाणं // 559 // केवलिनः त्रिगुणं त्रिःप्रदक्षिणीकृत्य जिनं तीर्थकर तीर्थप्रणामं च कृत्वा मार्गतः तस्य तीर्थस्य गणधरस्य निषीदन्तीति क्रियाध्याहारः, मणमाईवि नमंता वयंति सट्ठाणसट्ठाणं ति मनःपर्यायज्ञानिनोऽपि भगवन्तमभिवन्ध तीर्थं केवलिनश्च पुनः केवलिपृष्ठतो निषीदन्तीति / आदिशब्दानिरतिशयसंयता अपि तीर्थकरादीनभिवन्द्य मनः पर्यायज्ञानिनां पृष्ठतो निषीदन्ति, तथा वैमानिकदेव्योऽपि तीर्थकरादीनभिवन्द्य साधुपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा श्रमण्योऽपि तीर्थकरसाधूनभिवन्द्य वैमानिकदेवीपृष्ठतः तिष्ठन्ति न निषीदन्ति, तथा भवनपतिज्योतिष्कव्यन्तरदेव्योऽपि तीर्थकरादीनभिवन्द्य दक्षिणपश्चिमदिग्भागे प्रथमंभवनपतिदेव्यः ततोज्योतिष्कव्यन्तरदेव्यः तिष्ठन्तीति, एवं मनःपर्यायज्ञान्यादयोऽपिनमन्तो व्रजन्ति स्वस्थानंस्वस्थानमिति गाथार्थः॥५५९॥ 0.3 उपोद्घातनियुक्तिः, | 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। | नियुक्तिः 557-559 अवृत्तपूर्व महर्टिकागमे वासमव| सरणरचना, प्राकारादिविधिः, आधान्तपौरुष्योर्देशना, गणिदेशनायां गुणा विधिः, तज्ज्ञानं च। // 405 //

Page Navigation
1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498