Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० 0.3.3 वृत्तियुतम् समवसरणवक्तव्यता। भाग-१ // 409 // 567-569 नि०- तप्पुब्विया अरहया पूइयपूता य विणयकम्मंच। कयकिच्चोऽविजह कह कहए णमए तहा तित्थं // 567 // | 0.3 उपोद्धाततीर्थ- श्रुतज्ञानं तत्पूर्विका अर्हत्ता तीर्थकरता, तदभ्यासप्राप्तेः, पूजितेन पूजा पूजितपूजा सा च कृताऽस्य भवति, लोकस्य नियुक्ति:, पूजितपूजकत्वाद्, भगवताऽप्येतत्पूजितमिति प्रवृत्तेः, तथा विनयकर्म च वक्ष्यमाणवैनयिकधर्ममूलं कृतं भवति, अथवा- तृतीयद्वारम्, कृतकृत्योऽपि यथा कथां कथयति नमति तथा तीर्थमिति / आह- इदमपि धर्मकथनं कृतकृत्यस्यायुक्तमेव, न, तीर्थकरनामगोत्रकर्मविपाकत्वात्, उक्तं च- तं च कथं वेदिज्जती त्यादि गाथार्थः॥५६७॥ आह-क्व केन साधुना कियतो वा भूभागात् / नियुक्तिः समवसरणे खल्वागन्तव्यम्, अनागच्छतो वा किं प्रायश्चित्तमिति?, उच्यते अवृत्तपूर्वे नि०- जत्थ अपुव्वोसरणं न दिट्ठपुव्वं व जेण समणेणं / बारसहिंजोयणेहिंसो एइ अणागमे लहुया // 568 // महर्द्धिकागमे वासमवयत्रापूर्व समवसरणम्, तत्तीर्थकरापेक्षया अभूतपूर्वमित्यर्थः, न मष्टपूर्वंवा येन श्रमणेन द्वादशभ्यो योजनेभ्यः स आगच्छति, सरणरचना, प्राकारादिअनागच्छति अवज्ञया ततोऽनागमे सति लहुग त्ति चतुर्लघवः प्रायश्चित्तं भवतीति गाथार्थः॥५६८ // द्वारम् / अन्ये त्वेकगाथयै विधिः, वानया प्रकृतद्वारव्याख्यां कुर्वते, साऽप्यविरुद्धा व्युत्पन्ना चेति ॥रूपपृच्छाद्वारावयवार्थं विवृण्वन् आह पौरुष्योर्देशना, नि०-सव्वसुरा जइरूवं अंगुट्ठपमाणयं विउव्वेज्जा / जिणपायंगुटुंपइण सोहए तंजहिंगालो॥५६९॥ गणिदेशनायां कीदृग् भगवतो रूपमित्यत आह-सर्वसुरा यदि रूपमशेषसुन्दररूपनिर्मापणशक्त्या अङ्गष्ठप्रमाणकं विकुर्वीरन् तथापि गुणा विधिः, जिनपादाङ्गष्ठं प्रति न शोभते तद्यथाऽङ्गार इति गाथार्थः॥५६९॥साम्प्रतं प्रसङ्गतो गणधरादीनां रूपसम्पदभिधित्सया आधान्त तज्ज्ञानं च। // 409 // एतच्च कथं वेद्यते?।

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498