Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ / / 411 // किमनुत्तरा भगवतः छद्मस्थकाले केवलिकाले वा उत नेति?, अत्रोच्यते 0.3 उपोद्धात नियुक्तिः, नि०- पगडीणं अण्णासुविपसत्थ उदया अणुत्तरा होंति ।खय उवसमेऽवि य तहा खयम्मि अविगप्पमाहंसु // 572 // 0.3.3 पगडीणं अण्णासुवित्ति, षष्ठ्यर्थे सप्तमी, प्रकृतीनामन्यासामपि प्रशस्ता उदया उच्चैर्गोत्रादयो भवन्ति, किमितरजनस्येव?, तृतीयद्वारम्, समवसरणनेत्याह- अनुत्तरा अनन्यसदृशा इत्यर्थः, अपिशब्दान्नाम्नोऽपि येऽन्ये जात्यादय इति।खय उवसमेऽवि य तह त्ति, क्षयोपशमेऽपि वक्तव्यता। नियुक्तिः सति ये दानलाभादयः कार्यविशेषा अपिशब्दादुपशमेऽपि ये केचन तेऽप्यनुत्तरा भवन्ति इति क्रियायोगः, तथा कर्मणः क्षये 572-574 सति क्षायिकज्ञानादिगुणसमुदयं अविगप्पमाहंसुत्ति अविकल्पं-व्यावर्णनादिविकल्पातीतं सर्वोत्तममाख्यातवन्तः तीर्थकृद्गण- अवृत्तपूर्वे महर्द्धिकागमे धरा इति गाथार्थः // 572 // आह- असातवेदनीयाद्याः प्रकृतयो नाम्नो वा या अशुभास्ताः कथं तस्य दुःखदा न भवन्ति / वासमवइति?, अत्रोच्यते सरणरचना, प्राकारादिनि०- अस्सायमाइयाओ जाविय असुहा हवंति पगडीओ।णिंबरसलवोव्व पएण होंति ता असुहया तस्स // 573 // विधिः, आद्यान्तअसाताद्याः या अपि च अशुभा भवन्ति प्रकृतयः, ता अपि निम्बरसलव इव पयसि क्षीरे लवो- बिन्दुः, न भवन्ति ताः पौरुष्योर्देशना, अशुभदाः असुखदा वा तस्य तीर्थकरस्येति गाथार्थः॥५७३॥ उक्तमानुषङ्गिकम्, प्रकृतद्वारमधिकृत्याह- उत्कृष्टरूपतया गणिदेशनायां गुणा विधि:, भगवतः किं प्रयोजनमिति?, अत्रोच्यते, तज्ज्ञानं च। नि०- धम्मोदएण रूवं करेंति रूवस्सिणोऽविजइ धम्मं / गिज्झवओय सुरूवो पसंसिमो तेण रूवंतु // 574 // // 411 // दुर्गतौ प्रपतन्तमात्मानं धारयतीति धर्मः तस्योदयस्तेन रूपं भवतीति श्रोतारोऽपि प्रवर्त्तन्ते, तथा कुर्वन्ति रूपस्विनोऽपि (वस्सिणोऽवि) रूपवन्तोऽपि यदि धर्मं ततः शेषैः सुतरां कर्त्तव्य इति श्रोतबुद्धिः प्रवर्त्तते, तथा ग्राह्यवाक्यश्च आदेयवाक्यश्च

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498