Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 436
________________ श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 414 // समवसरण तित्थगरो धम्म कहियाइओ जोयणनीहारिणा सरेणं, साथेरी तं सदं सुणती तहेव ओणता सोउमाढत्ता, उण्हं खुहं पिवासं 0.3 उपोद्घातपरिस्समं च न विंदइ, सूरत्थमणे तित्थगरो धम्मं कहेउमुट्ठिओ, थेरी गया। एवं नियुक्तिः, 0.3.3 नि०- सव्वाउअंपि सोया खवेज जइ हुसययं जिणो कहए। सीउण्हखुप्पिवासापरिस्समभए अविगणेतो॥५७९॥ तृतीयद्वारम्, भगवति कथयति सति सर्वायुष्कमपि श्रोता क्षपयेत् भगवत्समीपवयैव, यदिहु सततं अनवरतं जिनः कथयेत् / किंविशिष्टः वक्तव्यता। सन्नित्याह- शीतोष्णक्षुत्पिपासापरिश्रमभयान्यविगणयन्निति गाथार्थः॥ 579 // द्वारम् // साम्प्रतं दानद्वारावयवार्थमधि- नियुक्तिः 579-581 कृत्योच्यते- तत्र भगवान् येषु नगरादिषु विहरति, तेभ्यो वार्ता ये खल्वानयन्ति, तेभ्यो यत्प्रयच्छन्ति वृत्तिदानं प्रीतिदानं च। अवृत्तपूर्वे चक्रवर्त्यादयस्तदुपप्रदिदर्शयिषुराह महर्द्धिकागमे | वासमवनि०- वित्ती उसुवण्णस्सा बारस अद्धं च सयसहस्साई। तावइयं चिय कोडी पीतीदाणं तु चक्किस्स // 580 // सरणरचना, प्राकारादि| वृत्तिस्तु वृत्तिरेव नियुक्तपुरुषेभ्यः, कस्येत्याह-सुवर्णस्य, द्वादश अर्द्धं च शतसहस्राणि, अर्द्धत्रयोदश सुवर्णलक्षा इत्यर्थः, विधिः, तथा तावत्य एव कोट्यः प्रीतिदानं तु, केषामित्याह- चक्रवर्त्तिनाम्, तत्र वृत्तिर्या परिभाषिता नियुक्तपुरुषेभ्यः, प्रीतिदानं आद्यान्त पौरुष्योर्देशना, यद्भगवदागमननिवेदने परमहर्षात् नियुक्तरेभ्यो दीयत इति, तत्रवृत्तिः संवत्सरनियता, प्रीतिदानमनियतम्, इति गाथार्थः॥ गणिदेशनायां 580 // गुणा विधिः, तज्ज्ञानं च। नि०- एयं चेव पमाणं णवरं रययं तु केसवा दिति। मंडलिआण सहस्सा पीईदाणं सयसहस्सा // 581 // // 414 // -स्तीर्थकरो धर्मं कथितवान् योजनव्यापिना स्वरेण, सा स्थविरा तं शब्दं शृण्वन्ती तथैवावनता श्रोतुमारब्धा, उष्णं क्षुधां पिपासां परिश्रमं च न वेत्ति, सूर्यास्तमये तीर्थकरो धर्म कथयित्वोत्थितः, स्थविरा गता।

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498