Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 434
________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 412 // सुरूपो भवति, चब्दात् श्रोतृरूपाद्यभिमानापहारी च अतः, प्रशंसामो भगवतस्तेन रूपमिति गाथार्थः // 574 // द्वारम् / 0.3 उपोद्घातअथवा पृच्छेति भगवान् देवनरतिरश्चांप्रभूतसंशयिनां कथं व्याकरणं कुर्वन् संशयव्यवच्छित्तिं करोतीति?, उच्यते, युगपत्, नियुक्तिः, किमित्याह तृतीयद्वारम्, नि०-कालेण असंखेणवि संखातीताण संसईणंतु।मा संसयवोच्छित्तीन होज कमवागरणदोसा // 575 // समवसरण वक्तव्यता। कालेनासङ्ग्येयेनापि सङ्गयातीतानां संशयिनां- देवादीनां मा संशयव्यवच्छित्तिर्न भवेत्, कुतः?- क्रमव्याकरणदोषात्, नियुक्तिः 575-576 अतो युगपद् व्यागृणातीति गाथार्थः // 575 // युगपद्व्याकरणगुणं प्रतिपिपादयिषुराह अवृत्तपूर्वे नि०-सव्वत्थ अविसमत्तं रिद्धिविसेसो अकालहरणंच / सव्वण्णुपच्चओऽविय अचिंतगुणभूतिओजुगवं // 576 // महर्द्धिकागमे वासमवB सर्वत्र सर्वसत्त्वेषु अविषमत्वं युगपत् कथनेन तुल्यत्वं भगवत इति, रागद्वेषरहितस्य तुल्यकालसंशयिनां युगपत् जिज्ञासतां सरणरचना, कालभेदकथने रागेतरगोचरचित्तवृत्तिप्रसङ्गात्, सामान्यकेवलिनां तत्प्रसङ्ग इति चेत्, न तेषामित्थं देशनाकरणानुपपत्तेः, प्राकारादि विधिः, तथा ऋद्धिविशेषश्चायं भगवतो- यद् युगपत् सर्वेषामेव संशयिनामशेषसंशयव्यवच्छित्तिं करोतीति / अकालहरणं चेत् / आधान्त पौरुष्योर्देशना, भगवतः, युगपत् संशयाऽपगमात्, क्रमकथने तु कस्यचित् संशयिनोऽनिवृत्तसंशयस्यैव मरणं स्यात्, न च भगवन्तमप्यवाप्य गणिदेशनाया संशयनिवृत्त्यादिफलरहिता भवन्ति प्राणिन इति, तथा सर्वज्ञप्रत्ययोऽपिच तेषामित्थमेव भवति, न ह्यसर्वज्ञो हृद्गताशेषसंशया- गुणा विधिः, तज्ज्ञानं च। पनोदायालमिति, क्रमव्याकरणे तु कस्यचिदनपेतसंशयस्य तत्प्रतीत्यभावः स्यात्, तथाऽचिन्त्या गुणभूति:- अचिन्त्या गुणसंपद् भगवत इति, यस्मादेते गुणास्ततो युगपत्कथयति इति गाथार्थः॥५७६॥ द्वारम् // श्रोतृपरिणामः पर्यालोच्यतेतत्र यथा सर्वसंशयिनां समा सा पारमेश्वरी वागशेषसंशयोन्मूलनेन स्वभाषया परिणमते तथा प्रतिपादयन्नाह // 412 //

Loading...

Page Navigation
1 ... 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498