Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 432
________________ 0.3.3 श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 410 // समवसरण नि०- गणहर आहार अणुत्तरा(य) जाव वण चक्कि वासु बला। मण्डलिया ता हीणा छट्ठाणगया भवे सेसा / / 570 // 0.3 उपोद्घाततीर्थकररूपसम्पत्सकाशादनन्तगुणहीना गणधरा रूपतो भवन्ति, गणधररूपेभ्यः सकाशादनन्तगुणहीनाः खल्वाहारक नियुक्तिः, देहाः, आहारकदेहरूपेभ्योऽनन्तगुणहीनाः अनुत्तराश्वे ति अनुत्तरवैमानिका भवन्ति, एवमनन्तरानन्तरदेहरूपेभ्योऽनन्तगुण- तृतीयद्वारम्, हानिर्द्रष्टव्या, ग्रैवेयकाच्युतारणप्राणतानतसहस्रारमहाशुक्रलान्तकब्रह्मलोकमाहेन्द्रसनत्कुमारेशानसौधर्मभवनवासिज्योतिष्क वक्तव्यता। व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमहामाण्डलिकानामित्यत एवाह- जाव वण चक्कि वासु बला। मंडलिया ता हीणत्ति यावत् / नियुक्तिः 570-571 व्यन्तरचक्रवर्त्तिवासुदेवबलदेवमाण्डलिकास्तावत् अनन्तगुणहीनाः, छट्ठाणगया भवे सेस त्ति शेषा राजानो जनपदलोकाश्च | अवृत्तपूर्वे षट्स्थानगता भवन्ति, अनन्तभागहीना वा असङ्खयेयभागहीना वा सङ्खयेयभागहीना वा सङ्खयेयगुणहीना वा असङ्ख्येय महर्द्धिकागमे वासमवगुणहीना वा अनन्तगुणहीना वा इति गाथार्थः॥ 570 // उत्कृष्टरूपतायां भगवतः प्रतिपादयितुं प्रक्रन्तायामिदं प्रासङ्गिक रूपसौन्दर्यनिबन्धनं संहननादि प्रतिपादयन्नाह प्राकारादि विधिः, नि०- संघयण रूव संठाण वण्ण गइ सत्तसार उस्सासा / एमाइणुत्तराईहवंति नामोदए तस्स // 571 // आधान्त पौरुष्योर्देशना, B संहननं वज्रऋषभनाराचं रूपं उक्तलक्षणं संस्थानं समचतुरस्रवर्णो देहच्छाया गतिः गमनंसत्त्वं वीर्यान्तरायकर्मक्षयोपशमादिजन्य गणिदेशनायां आत्मपरिणामः, सारो द्विधा- बाह्योऽभ्यन्तरश्च, बाह्यो गुरुत्वम्, आभ्यन्तरो ज्ञानादिः, उच्छ्रासः प्रतीत एव, संहननं च रूपं गुणा विधिः, तज्ज्ञानं च। च संस्थानं च वर्णश्च गतिश्च सत्त्वं च सारश्च उच्छ्रासश्चेति समासः। एवमादीनि वस्तून्यनुत्तराणि भवन्ति तस्य भगवतः, आदिशब्दात् रुधिरं गोक्षीराभं मांसं चेत्यादि, कुत इत्याह- नामोदयादि ति नामाभिधानं कर्मानेकभेदभिन्नं तदुदयादिति गाथार्थः॥ 571 // आह- अन्यासां प्रकृतीनां वेदना गोत्रादयो नाम्नो वा ये इन्द्रियाङ्गादयः प्रशस्ता उदया भवन्ति ते / सरणरचना, // 410 //

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498