Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 420
________________ नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 398 // शतानि बहूनीति गाथार्थः॥५३५॥ नि०- पव्वजाए पढमंदिवसं एत्थं तु पक्खिवित्ताणं / संकलियंमि उसंतेजलद्धं तं निसामेह // 536 // प्रव्रज्यायाः सम्बन्धिभूतं दिवसंप्रथमम्, एत्थं तु अत्रैवोक्तलक्षणे दिवसगणेप्रक्षिप्य संकलिते तु सति यल्लब्धं तत् निशामयत शृणुतेति गाथार्थः॥५३६॥ नि०- बारस चेव य वासा मासा छच्चेव अद्धमासोय / वीरवरस्स भगवओ एसो छउमत्थपरियाओ॥५३७॥ द्वादश चैव वर्षाणि मासाः षडेवार्धमासश्च वीरवरस्य भगवतः एष छद्मस्थपर्याय इति गाथार्थः॥५३७॥ नि०- एवं तवोगुणरओ अणुपुव्वेणं मुणी विहरमाणो। घोरं परीसहचमुंअहियासित्ता महावीरो॥५३८॥ एवं उक्तेन प्रकारेण तपोगुणेषु रतः- तपोगुणरतः अनुपूर्वेण क्रमेण मन्यते जगतस्त्रिकालावस्थामिति मुनिः विहरन् घोरां रौद्रां परीषहचमूं परीषहसेनामधिसह्य महावीर इति गाथार्थः॥५३८।। 0.3 उपोद्धातनियुक्तिः, 0.3.2 द्वितीयद्वारम्, वीरजिनादिवक्तव्यता:। नियुक्तिः 536-538 0.3.3 तृतीयद्वारम्, समवसरणवक्तव्यता। नियुक्तिः 540-542 महसेने द्वितीयं समवसरणं, सोमिलयज्ञः, देवमहिमा। // 398 // इति सूरिपुरन्दरश्रीहरिभद्रसूरिकृतौ शिष्यहितायामावश्यकटीकायां वीरजिनादिवक्तव्यताविवरणं समाप्तम् // नि०- उप्पण्णंमि अणंते नटुंमि य छाउमथिए नाणे / राईए संपत्तो महसेणवणंमि उज्जाणे // 539 // उत्पन्ने प्रादुर्भूते कस्मिन्?- अनन्ते ज्ञेयानन्तत्वात् अशेषज्ञेयविषयत्वाच्च केवलमनन्तम्, नष्टे च छाद्यस्थिके ज्ञाने, रात्र्यां संप्राप्तो महसेनवनमुद्यानम्, किमिति?- भगवतो ज्ञानरत्नोत्पत्तिसमनन्तरमेव देवाश्चतुर्विधा अप्यागता आसन्, तत्र च प्रव्रज्याप्रतिपत्ता न कश्चिद्विद्यत इति भगवान् विज्ञाय विशिष्टधर्मकथनाय न प्रवृत्तवान्, ततो द्वादशसुयोजनेषु मध्यमा नाम

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498