Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust
View full book text
________________ 0.3 उपोद्घात नियोक्तः श्रीआवश्यक नियुक्तिभाष्यश्रीहारि० वृत्तियुतम् भाग-१ // 397 // गोचरेऽभिग्रहो गोचराभिग्रहस्तेन युतं क्षपणं षण्मासिकं च कृतवान् पञ्चभिर्दिवसैन्यूँनम्, अव्यथितः अपीडितो वत्सानगाँ कौशाम्ब्यामिति गाथार्थः / / 531 // नि०- दस दो य किर महप्पा ठाइ मुणी एगराइयं पडिमं / अट्ठमभत्तेण जई एक्कक्कं चरमराईयं // 532 // दश द्वे सङ्ख्यया द्वादशेत्यर्थः, किल महात्मा ठासि मुणि त्ति स्थितवान् मुनिः, एकरात्रिकी प्रतिमां पाठान्तरं वा एकाराइए पडिमे त्ति एकरात्रिकीः प्रतिमाः, कथमित्याह अष्टमभक्तेन त्रिरात्रोपवासेनेति हृदयम्, यतिः प्रयत्नवान्, एकैकां चरमरात्रिकी चरमरजनीनिष्पन्नामिति गाथार्थः / / 532 // नि०-दो चेव य छट्ठसए अउणातीसे उवासिया भगवं / न कयाइ निच्चभत्तं चउत्थभत्तं च से आसि // 533 // द्वे एव च षष्ठशते एकोनत्रिंशदधिके उपोषितो भगवान्, एवं न कदाचिन्नित्यभक्तं चतुर्थभक्तं वा से तस्याऽऽसीदिति गाथार्थः॥५३३॥ नि०- बारस वासे अहिए छटुंभत्तं जहण्णयं आसि / सव्वं च तवोकम्मं अपाणयं आसि वीरस्स // 534 // द्वादश वर्षाण्यधिकानि भगवतश्छद्मस्थस्य सतः षष्ठं भक्तं द्विरात्रोपवासलक्षणं जघन्यकमासीत्, तथा सर्वं च तपःकर्म अपानकमासीद्वीरस्य, एतदुक्तं भवति- क्षीरादिद्रवाहारभोजनकाललभ्यव्यतिरेकेण पानकपरिभोगो नाऽऽसेवित इति गाथार्थः / / 534 // पारणककालमानप्रतिपादनायाह नि०-तिण्णि सए दिवसाणं अउणावण्णं तु पारणाकालो। उक्कुडुयनिसेजाणं ठियपडिमाणं सए बहुए॥५३५ // त्रीणि शतानि दिवसानामेकोनपञ्चाशदधिकानि तु पारणकालो भगवत इति, तथा उत्कुटुकनिषद्यानां स्थितप्रतिमानां द्वितीयद्वारम्, वीरजिनादिवक्तव्यताः। नियुक्तिः 533-535 सामुद्रिक: पुष्या,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रवज्या, सुवर्णखले नियतिग्रह, नन्दोपनन्दी, दाहः, चम्पाया चूतर्मामः, विविधोपसगादिः देवानामा|गमनादिः। // 397 //

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498