Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 418
________________ नियुक्तिः, 1.3 उपोद्घात द्वितीयद्वारम् , श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 396 // यद्भगवता तप आसेवितं तदभिधित्सुराह। नि०-जोय तवो अणुचिण्णो वीरवरेणं महाणुभावेणं / छउमत्थकालियाए अहक्कम कित्तइस्सामि // 527 // यच्च तप आचरितं वीरवरेण महानुभावेन छद्मस्थकाले यत्तदोर्नित्यसम्बन्धात् तद्यथाक्रम- येन क्रमेणानुचरितं भगवता तथा कीर्तयिष्यामीति गाथार्थः॥५२७॥ तच्चेदं नि०- नव किर चाउम्मासे छक्किर दोमासिए उवासीय। बारस य मासियाइंबावत्तरि अद्धमासाई // 528 // नव किल चातुर्मासिकानि तथा षट् किल द्विमासिकानि उपोषितवान्, किलशब्दः परोक्षाप्तागमवादसंसूचकः, द्वादश च मासिकानि द्विसप्तत्यर्द्धमासिकान्युपोषितवानिति क्रियायोग इति गाथार्थः॥५२८॥ नि०- एगं किर छम्मासं दो किर तेमासिए उवासीय / अड्डाइजाइ दुवे दो चेव दिवट्टमासाई॥५२९ // एकं किल षण्मासंद्वे किल त्रैमासिके उपोषितवान्, तथा अड्डाइजाइ दुवे त्ति अर्द्धतृतीयमासनिष्पन्नंतप:-क्षपणंवाऽर्धतृतीयम्, तेऽर्धतृतीये द्वे, चशब्दः क्रियानुकर्षणार्थः, द्वे एव च दिवङ्घमासाई ति सार्धमासे तपसी क्षपणे वा, क्रियायोगोऽनुवर्तत एवेति गाथार्थ : // 529 // नि०- भदं च महाभई पडिमंतत्तोय सव्वओभई। दो चत्तारि दसेव य दिवसे ठासीय अणुबद्धं // 530 // __ भद्रां च महाभद्रां प्रतिमां ततश्च सर्वतोभद्रां स्थितवान्, अनुबद्धमिति योगः, आसामेवानुपूर्व्या दिवसप्रमाणमाहचतुरः दशैव च दिवसान् स्थितवान्, अनुबद्धं-सन्ततमेवेति गाथार्थः // 530 // नि०- गोयरमभिग्गहजुयं खमणं छम्मासियंच कासीय। पंचदिवसेहि ऊणं अव्वहिओवच्छनयरीए॥५३१॥ वीरजिनादि-' वक्तव्यताः। नियुक्तिः 527-531 सामुद्रिक: पुष्या,गोशाल: विजयानन्दसुनन्द पारणानि, कोल्लाके गोशालप्रव्रज्या ,. सुवर्णखले नियतिग्रह, नन्दोपनन्दौ, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादिः। // 396 //

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498