Book Title: Avashyak Sutram Part 01
Author(s): Punyakiritivijay
Publisher: Shripalnagar Jain Shwetambar Murtipujak Derasar Trust

View full book text
Previous | Next

Page 413
________________ नियुक्तिः, 2. उपोद्घात द्वितीयद्वाम वीरजिनादि श्रीआवश्यक नियुक्तिभाष्यश्रीहारिक वृत्तियुतम् भाग-१ // 391 // नियंक्तिः पूक्तव्यताः। वाला तयवत्था चेव जाया, ताणिऽवि से नियलाणि फुट्टाणि सोवण्णियाणि नेउराणि जायाणि, देवेहि य सव्वालंकारा कया, सक्को देवराया आगओ, वसुहारा अद्धतेरसहिरण्णकोडिओ पडियाओ, कोसंबीए य सव्वओ उग्घुटुं- केण पुण पुण्णमंतेण अज्ज सामी पडिलाभिओ?, ताहे राया संतेउरपरियणो आगओ, ताहे तत्थ संपुलो नाम दहिवाहणस्स कंचुइज्जो, सो बंधित्ता आणियओ, तेण सा णाया, ततो सो पादेसु पडिऊण परुण्णो, राया पुच्छइ- का एसा?, तेण से कहियंजहेसा दहिवाहणरण्णो दुहिया, मियावती भणइ- मम भगिणीधूयत्ति, अमच्चोऽवि सपत्तीओ आगओ, सामि वंदइ, सामीवि निग्गओ, ताहे राया तं वसुहारं पगहिओ, सक्केण वारिओ, जस्सेसा देइ तस्साभवइ, सा पुच्छिया भणइ- मम पिउणो, ताहे सेट्ठिणा गहियं / ताहे सक्केण सयाणिओ भणिओ- एसा चरिमसरीरा, एयं संगोवाहि जाव सामिस्स नाणं उप्पज्जइ, एसा पढमसिस्सिणी, ताहे कन्नतेउरे छूढा, संवडति। छम्मासा तया पंचहिं दिवसेहिं ऊणा जद्दिवसं सामिणा भिक्खा लद्धा / सा मला लोगेणं अंबाडिया हीलिया य। स्तदवस्था एव जाताः, तस्या निगडे अपि ते स्फुटिते सौवर्णे नूपुरे जाते, देवैश्च सर्वालङ्कारा कृता, शक्रो देवराज आगतः, वसुधाराऽर्धत्रयोदशहिरण्यकोटयः पतिताः, कोशाम्ब्यां च सर्वत्रोद्दष्टम्, केन पुनः पुण्यमताऽद्य स्वामी प्रतिलम्भितः?, तदा राजा सान्तःपुरपरिजन आगतः, तदा तत्र संपुलो नाम दधिवाहनस्य कञ्चुकी, स बद्धाऽऽनीतस्तेन सा ज्ञाता, ततः स पदोः पतित्वा प्ररुण्णः, राजा पृच्छति- कैषा?, तेन तस्मै कथितं- यथैषा दधिवाहनस्य राज्ञो दुहिता, मृगावती भणति- मम भगिनीदुहितेति, अमात्योऽपि सपत्नीक आगतः स्वामिनं वन्दते, स्वाम्यपि निर्गतः, तदा राजा तां वसुधारां ग्रहीतुमारब्धः, शक्रेण वारितः, यस्मै एषा ददाति तस्या भवति, सा पृष्टा भणति- मम पितुः, तदा श्रेष्ठिना गृहीतम् / तदा शक्रेण शतानीको भणितः- एषा चरमशरीरा एतां संगोपय यावत्स्वामिनो ज्ञानमुत्पद्यते, एषा (स्वामिनः) प्रथमशिष्या, तदा कन्यान्तःपुरे क्षिप्ता संवर्धते / षण्मासास्तदा पञ्चभिर्दिवसैरूना यद्दिवसे स्वामिना भिक्षा लब्धा / सा मूला लोकेन तिरस्कृता हीलिता च। 520-521 सामुद्रिकः पुष्यो,गोशाल: विजयानन्दसुनन्दः पारणानि, कोल्लाके गोशालप्रव्रज्या, सूवर्णखले नितिग्रहा नन्दोपनन्दी, दाहः, चम्पायां चतुर्मासः, विविधोपसगर्गादिः देवानामागमनादि। // 391 //

Loading...

Page Navigation
1 ... 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498