Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 10
________________ ॐ नमो जिनाय आगमोद्धारक-आचार्यप्रवरश्रीआनन्दसागरसूरीश्वरेभ्यो नमः महोपाध्यायश्रीधर्मसागरगणिप्रवरविरचिता औष्ट्रिकमतोत्सूत्रप्रदीपिका ॥ ... * * * [एर्द० । श्रीविजयदानसूरिभ्योनमः ।] स्वस्तिश्रीमन्तमानन्द-ज्ञानामृतपयोनिधिं । नत्वा सम्प्रति तीर्थेशं, श्रीमतीरजिनेश्वरम् ॥१॥ दुर्मनस्कमृगत्रास-मृगारिं मुनिपुङ्गवं । श्रीमद्विजयदानाडं नत्वा सूरीश्वरं पुनः ॥२॥ कदाग्रहविमुक्तानां, मत्सराग्रस्तचेतसाम् । अल्पश्रुतवतां किञ्चिदुपकारपरायणाम् ॥३॥ चामुण्डिकमतोत्सूत्र-दीपिका बोधहेतवे । यथागुरुवचःप्रीति, प्रकुर्वे मृदुभाषया ॥४॥ . चतुर्भिः कलापकम् ॥ अत्र औष्ट्रिकमतोत्सूत्रप्रदीपिकायां चत्वारोऽधिकाराः । तत्र प्रथमाधिकारे औष्ट्रिकमतनामव्यवस्थापना । द्वितीयाधिकारे औष्ट्रिकमतोत्सूत्रमुद्धाट्याऽऽगमसाक्षिकं तत्तिरस्करणम् । तृतीयाधिकारे दुर्जनवचनानि श्रुत्वाऽहंदादिहीलनया परित्यक्तसम्यक्त्वाऽऽरोपणोपायः । चतुर्थाऽधिकारे औष्ट्रिकस्य त्रीणि नामानि। तथाहि-औष्ट्रिकश्चामुण्डिकः खरतरश्चेति । तत्र खरतरमताऽऽकर्षको जिनदत्ताचार्यः सङ्घोक्तिभीत्या उष्ट्रमाह्य पत्तननगराज्जावालपुरे

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 104