Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
औष्ट्रिकमतोत्सूत्र
४२
तस्य तथाऽनुसरणं सामान्यविशेषाभ्यामपि । तथाहि
'अंतरावि अ से कप्पइ नो से कप्पड़ तं स्यणि उवायणावित्तए 'त्ति सामान्यश्रुतानुसरणं, 'वायणंतरे पुण अयं नवसयतेणऊएहिं काले गच्छति इइ दीसइ 'त्ति विशेषश्रुतानुसरणं चेति तत्कालीनबहुश्रुतसम्मतत्वं च 'सव्वसंघेहिं अणुमन्निअं 'ति वचनात् । जिनदत्तस्य तु तथा न किमप्यासीत् । नहि क्वापि श्रुते प्रतिमादिविनाशे विनाशकर्त्तृजातीयानां तत्स्पर्शो न युक्तिमिति सामान्यवचनं दृष्टं श्रुतं वा, किन्तु प्रतिमापुस्तकविनाशे नवीनविधापने शुद्धिरिति दृष्टं न वाऽमुककालाज्जिनदत्ततो जिनार्चानिषेधो भविष्यतीतिविशेषवचनं च, तथा तत्कालीनबहुश्रुतसम्मतत्वमपि नाऽभूत्, प्रत्युत पूर्णिमाप्रवर्त्तकचन्द्रप्रभेण चतुर्दश्यां पाक्षिकनिषेध इव जिनदत्तेन बहुश्रुतेषु निवारयत्स्वेव स्त्रीणां जिनार्चानिषेधो विदधे । न च निवारणं नाऽभूत्कथमन्यथा ऊष्ट्रमारुह्य चामुण्डिकः पलायनं चकार ? । न च तदानीं बहुश्रुत एव कश्चिन्नासीत्, तत्काले कलिकालसर्वज्ञश्रीहेमाचार्य वादीन्द्र श्रीदेवसूरिप्रभृतीनां प्रबलबहुश्रुतानामपि श्रूयमाणत्वात् । ततो न श्रुतव्यवहारी जिनदत्त इति सिद्धम् । अथ वैद्यकचतुष्टयदृष्टान्तेन त्वादृक्मूर्खस्याऽप्येतत् प्रतीतिविषयीभवति, तथा प्रदर्श्यते-तत्रोत्पन्नव्याधिः कश्चिच्चतुरो वैद्यानाहूय पृच्छति-भो देवानुप्रिय ! मम व्याधिरुत्पन्नस्तैरुक्तम्- कुतो व्याधिस्तेनोक्तम्अविधिकृत भोजनादेव । तत्राद्यो वैद्यः ब्रूते यदि भोजनाद् व्याधिरुत्पन्नस्तर्हि त्वज्जातीयानां तावद्भोजनं कर्त्तुं न युज्यते, अतस्त्वया त्वज्जातीयैश्चाद्यप्रभृति न भोक्तव्यं, कदाचिदविधिसम्भवे रोगोत्पत्तेः सम्भावितत्वात् । द्वितीयस्तस्यैव भोजनं निषेधति न तु तज्जातीयानामपि २, तृतीयः कटुकाद्योषधप्रयोगेण प्रगुणीकरोति, न पुनः पुनरनुत्पत्त्युपायं शिक्षयति ३ चतुर्थस्तु वैद्यकशास्त्रकनिश्रितमतिः केनापि विधिना तथैव भोजयति, येन प्रागुत्पन्नो
Loading... Page Navigation 1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104