Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
औष्ट्रिकमतोत्सूत्रप्रपञ्चेन स्वमतिकल्पितमार्गस्यैव विनाश इति चर्चितं प्रतिमास्वरूपम् ॥
एवं चतुष्पवर्ती विना पौषधनिषेधोऽपि उभयसन्ध्यप्रतिक्रमणवत् प्रायश्चितरूप उत संवररूपो वा पौषध इति विकल्प्य औष्ट्रिकमुखेनैव तिरस्कार्यः । एवमन्यदप्युत्सूत्रकदम्बकं प्रवचनैकभक्तिरसिकैरेतत्प्रवचनमास्माकीनमिति धिया तिरस्कार्यं, न तूपेक्षणीयमिति । अथ किञ्चिदौष्ट्रिकापत्यं जिनदत्तमस्तके एतत्पातकमिति कुबुद्धया धायमालम्बते, तदयुक्तं जिनदत्तापेक्षया जिनदत्तप्रकाशितोत्सूत्रप्रवर्तकस्य महापातकमिति । एवमन्यदपि तदसदुक्तमाकर्ण्य सकर्णैः परोपकाररसिकैः सदुत्तरधिया भाव्यमिति । श्रीविजयदानसूरीनापृच्छ्यापृच्छ्य शास्त्रसम्मत्या । औष्ट्रिकमत उत्सूत्रोद्धतान्धकारप्रणाशपरा ॥१॥ श्रीवीरशासनस्नेहसिक्ता ह्याशासनस्थितिः । जीयाद् दुर्वाग्वचोवातैरक्षोभ्या दक्षहस्तगा ॥२॥ मुनीन्दुषट्क्षमावर्षे (१६१७) हर्षात् शोभालये पूरे। धर्मसागरसज्ञेन, निर्मिताऽऽशु प्रदीपिका ॥३॥ त्रिभिर्विशेषकम् ॥
इतिश्रीमत्तपोगणनभोऽङ्गणनभोमणिश्रीविजयदानसूरीश्वरशिष्योपाध्यायश्रीधर्मसागरगणिविरचितायामौष्ट्रिकमतोत्सूत्रप्रदीपिकायामौष्ट्रिक मतोत्सूत्रस्यौष्ट्रिकमुखेनैव व्यवस्थापनालक्षणः चतुर्थोऽधिकारः ॥
इति औष्ट्रिकमतोत्सूत्रप्रदीपिका ॥ श्रीशुभं भवतु ॥
Loading... Page Navigation 1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104