Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir

View full book text
Previous | Next

Page 100
________________ महोपाध्यायश्रीधर्मसागरगण्युपज्ञम् औष्ट्रिकमतोत्सूत्रोप्रदीपिकाकुलकम् पणमिय वीरजिणिंदं सुरिंदपूइअपयारविंदजुअं । उट्ठियमयउस्सुत्तं दंसेमि गुरूवएसेणं ॥१॥ तं उस्सुत्तं चउहा परूवणाभेअओ भवे एव । नूणा १ ऽहिआ २ ऽजहट्ठाण ३ किरिअमजहत्थकरणं च ॥२॥ तत्थाइमं च इत्थीजिणपूअनिसेहणं च १ जिणभवणे। नट्टइनच्चनिसेहो २ मासकप्पस्स वुच्छेओ ३ ॥३॥ मोत्तूणं चउपव्विं पोसहपडिसेहणं च तस्स मए ४। छट्ठाइतवुच्चरणं पढमदिणे तेण पडिसिद्धं ५ ॥४॥ गिहिणो पाणागारोच्चारनिसेहो अ तम्मए भणिओ ६। सावयपडिमाधम्मो वुच्छिन्नोऽत्थि त्ति तव्वयणं ७ ॥५॥ अंबिलपच्चक्खाणे दव्वदुगऽहिआण गहणपरिहरणं८ । पोसहि-अगिलाणाणं भोअणपडिसेहणं च कयं ९ ॥६॥ पोसहिअसावयाणं जिणभणिअ तिकालदेववंदणयं। तत्थ उभयं चइत्ता मज्झण्हे चेव देववंदणयं १०॥७॥ आयरियं मोत्तूणं न जुज्जइ पइट्ठपमुहमहकिच्चं ११। इच्चाइ नूणकिरिया उस्सुत्तं तम्मए णेयं(१) ॥८॥अह बीयमहिअकिरियं रयणीपोसहिअ रत्तिअवसाणे । सामइयं कायव्वं१ इअ भणि तेण मूढेण ॥९॥ सामाइअं कुणंतस्सति अनमुक्कार तिदंडउच्चरणं २। उवहाणुव्वहणं पुण जइणो गिहिणो व्व इहमहिअं ३ (२) ॥१०॥ अह अजहठाणकिरिया तइअं उस्सुत्तमत्थि दुत्थमए । काऊणं सामइअं इरिआवहि-आपडिक्कमणं ॥११॥पक्खियपडणे पुण्णिम पक्खिअपडिकमणमजहठाणम्मि २। वुड्डीए पढमतिहि पक्खिअमेअस्स कुविगप्पो ३ ॥१२॥सावणवुड्डीए पुण पजोसवणंपि सावणे तस्स४। भद्दवयवुड्डि पढमे भद्दवए तेण तं वुत्तं ५ (३) ॥१३॥अह वत्थुवितहभणणं चउत्थमुस्सुत्तमेव तस्स

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104