Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
९८
औष्ट्रिकमतोत्सूत्र
मए । गब्भापहाररूवं छटुं कल्लाणगं वीरे१ ॥ १४ ॥ इहलोगस्स निमित्तं जिणवरभोगाइमाणणं अत्थि । लोउत्तरमिच्छत्तं न होइ तस्सेवमुवएसो २ ॥ १५ ॥ एवं चामुंडाईआराहणमत्थि नत्थि किर दोसो । बलिबक्कुलाइविहिणा पंचनईसाहणं च पुणो ३ ॥ १६ ॥ पज्जुसिअविदलमाईगहणम्मि न तस्स दोसपडिवत्ती४ । दोसस्सवि पडिवत्ती ससमणसमणी विहारम्मि ५ ॥ १७ ॥ एवं चामुंडि - अमयउस्सुत्तं दंसिअं मए चउहा । लहिऊणं गुरुवयणं तुरियं निअबोहट्ठा ॥ १८ ॥
इत्यौष्ट्रि कमतोत्सूत्रोद्घाटनकुलकं सम्पूर्णम् । महोपाध्यायश्री६ धर्मसागरगणिकृतं ॥ श्रीः ॥
事事事
:
॥ औष्ट्रिकमतोत्सूत्रोद्घाटनकुलकावचूरिः ॥
ॐ नमः । सुरेन्द्रैः पूजितं पदारविंदयुगं यस्य स तमेवंविधं वीरजिनेन्द्रं प्रणम्य 'औष्ट्रिकमतोत्सूत्रं ' खरतरमतोत्सूत्रं गुरूपदेशेन दर्शयामीति ॥१॥ तदेतदुत्सूत्रं प्ररूपणाभेदतश्चतुर्द्धा भवेत्, 'द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसम्बध्यत' इति न्यायात् क्रियाशब्दस्य प्रत्येकमभिसम्बन्ध:, 'नूणाहिअ 'त्ति न्यूनक्रिया १ अधिकक्रिया२ अयथास्थानक्रिया३ चेति त्रयम्, चतुर्थं चायथार्थकथनं वस्तुन ४, इति गम्यं, चः समुच्चये ॥२॥ तत्रादिमं च न्यूनक्रियारूपमुत्सूत्रं स्त्रीजिनपूजानिषेधः १ जिनभवने नर्त्तकीनृत्यनिषेधः २ मकारस्यालाक्षणिकत्वात् 'मासं कप्पस्स वुच्छेउ 'त्ति मासकल्पस्य व्युच्छेदः ३ ॥ ३ ॥ तस्य मते चतुष्पव विना पौषधप्रतिषेधनं४ प्रथमदिने षष्ठादितपउच्चरणं प्रतिषिद्धं५ आदिशब्दादष्टमदशमादि-परिग्रहः ६ ॥ ६ ॥ गृहिणः 'पाणस्से' त्याकारोच्चार
Loading... Page Navigation 1 ... 99 100 101 102 103 104