Book Title: Aushtrikmatotsutra Pradipika Sanuwad
Author(s): Dharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
Publisher: Shasankantakoddharsuri Jain Gyanmandir
View full book text ________________
औष्ट्रिकमतोत्सूत्रतृतीयाध्ययने_ 'अज्जप्पभिई जावज्जीवं तिकालिअं अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदिअव्वो, इणमेव सो मणुअत्ताओ असूइअसासयखणभंगुराओ सारंति । तत्थ पुव्वण्हे ताव उदगपाणं न कायव्यं जाव चेइए साहूए न वंदिए, तहा मज्झण्हे ताव असणकिरियं न कायव्वं जाव चेइए न वंदिए, तहा अवरहे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं नो संज्झाकालं अइक्कमेज्ज एवं च अभिग्गहबन्धं काऊण जावज्जीवाए ताहे अ गोअमा ! एयाए चेव विज्जाए अभिमंतिआओ सत्तट्ठगन्धमुट्ठिए तस्सुत्तमंगे नित्थारगपारगो भवेज्जासित्ति उच्चारेमाणेणं गुरुणा घेत्तव्वाउ त्ति'
तच्चागमाविरोधेन पौषधिकानामपि युक्तमेव । यच्च चैत्यवन्दनानां सप्तसङ्ख्यानियमभङ्गभीत्या उभयसन्ध्यदेववन्दनत्याजनं, तच्चानुपासितगुरुकुलवासानां चिह्नम् । यतस्तत् कुविकल्पनं भोजनचिकीर्वृणामेव पौषधिकानां सम्भवति, नत्वितरेषां त्रिविधचतुर्विधाहारोपवासिनां । यतस्तेषामेवं कुविकल्प षण्णां पञ्चानां वा चैत्यवन्दनानां भवनात् स्वगलपादुका सम्पद्यते । यत्तु साधुचैत्यवन्दनाऽनुसारेण पौषधिकानां प्रवृत्तिं वदन्ति । तच्च न युक्तं, साध्वपेक्षया भिन्नप्रकारेणैव तेषामुक्तत्वात् । तथाहि'पडिक्कमणे चेईअ जिमण चरिम पडिक्कमण सुअण पडिबोहे।
चेइवंदण इअ जइणो सत्त उ वेला अहोरत्ते' ॥१॥इति साधूनां मर्यादा । श्राद्धानां तावत्
'पडिक्कमउ गिहिणोवि हु सगवेला पंचवेल इअरस्स ।
पूआसु तिसंज्झासु अ होइ तिवेलं जहण्णेणं' ॥१॥ इत्यनुक्रमः।
तत्रायं भेदः-साधूनां भोजनसम्बन्धिचैत्यवन्दनद्वयमुक्तं, तच्च
Loading... Page Navigation 1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104