SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ औष्ट्रिकमतोत्सूत्रतृतीयाध्ययने_ 'अज्जप्पभिई जावज्जीवं तिकालिअं अणुदिणं अणुत्तावलेगग्गचित्तेणं चेइए वंदिअव्वो, इणमेव सो मणुअत्ताओ असूइअसासयखणभंगुराओ सारंति । तत्थ पुव्वण्हे ताव उदगपाणं न कायव्यं जाव चेइए साहूए न वंदिए, तहा मज्झण्हे ताव असणकिरियं न कायव्वं जाव चेइए न वंदिए, तहा अवरहे चेव तहा कायव्वं जहा अवंदिएहिं चेइएहिं नो संज्झाकालं अइक्कमेज्ज एवं च अभिग्गहबन्धं काऊण जावज्जीवाए ताहे अ गोअमा ! एयाए चेव विज्जाए अभिमंतिआओ सत्तट्ठगन्धमुट्ठिए तस्सुत्तमंगे नित्थारगपारगो भवेज्जासित्ति उच्चारेमाणेणं गुरुणा घेत्तव्वाउ त्ति' तच्चागमाविरोधेन पौषधिकानामपि युक्तमेव । यच्च चैत्यवन्दनानां सप्तसङ्ख्यानियमभङ्गभीत्या उभयसन्ध्यदेववन्दनत्याजनं, तच्चानुपासितगुरुकुलवासानां चिह्नम् । यतस्तत् कुविकल्पनं भोजनचिकीर्वृणामेव पौषधिकानां सम्भवति, नत्वितरेषां त्रिविधचतुर्विधाहारोपवासिनां । यतस्तेषामेवं कुविकल्प षण्णां पञ्चानां वा चैत्यवन्दनानां भवनात् स्वगलपादुका सम्पद्यते । यत्तु साधुचैत्यवन्दनाऽनुसारेण पौषधिकानां प्रवृत्तिं वदन्ति । तच्च न युक्तं, साध्वपेक्षया भिन्नप्रकारेणैव तेषामुक्तत्वात् । तथाहि'पडिक्कमणे चेईअ जिमण चरिम पडिक्कमण सुअण पडिबोहे। चेइवंदण इअ जइणो सत्त उ वेला अहोरत्ते' ॥१॥इति साधूनां मर्यादा । श्राद्धानां तावत् 'पडिक्कमउ गिहिणोवि हु सगवेला पंचवेल इअरस्स । पूआसु तिसंज्झासु अ होइ तिवेलं जहण्णेणं' ॥१॥ इत्यनुक्रमः। तत्रायं भेदः-साधूनां भोजनसम्बन्धिचैत्यवन्दनद्वयमुक्तं, तच्च
SR No.022061
Book TitleAushtrikmatotsutra Pradipika Sanuwad
Original Sutra AuthorN/A
AuthorDharmsagar Gani, Narendrasagarsuri, Mahabhadrasagar
PublisherShasankantakoddharsuri Jain Gyanmandir
Publication Year2003
Total Pages104
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy