________________
आत्मप्रबोधग्रन्थे ॥२२॥
Jain Education Intern
व्याख्या - परमार्थसंस्तवः १ परमार्थज्ञातृसेवनं २ व्यापन्नदर्शनवर्जनं ३ कुदर्शनवर्जनं ४ चेति चत्वारि श्र द्वानानि ४ । शुश्रूषा १ धर्मराग २ वैयावृत्य ३ रूपाणि त्रीणि लिंगानि ३ । अर्हत् १ सिद्ध २ चैत्य ३ श्रुत ४ धर्म ५ साधुवर्गां ६ चायें ७ पाध्याय ८ प्रवचन ९ दर्शनानां १० भक्तिबहुमानादिर्दशधा विनयः १० | जिन १ जिनमत २ जिनमतस्थितसाध्वादि ३ त्रितयादपरस्यासारत्वचिंतनमिति तिस्रः शुद्धयः ३ । शंका १ कांक्षा २ विचिकित्सा ३ कुदृष्टिप्रशंसा ४ तत्परिचय ५ चेति पंच दूषणानि ५ । प्रवचनी १ धर्मकधी २ वादी ३ नैमित्तिकः ४ तपस्वी ५ प्रज्ञप्त्यादिविद्यावान् ६ चूर्णांजनादिसिद्धः ७ कवि ८ श्वेति अष्टौ प्रभावकाः ९ । जिनशासनकौशलं १ प्रभावना २ तीर्थसेवा ३ स्थैर्य ४ भक्ति ५ श्वेति पंच भूषणानि ५ । उपशमः १ संवेगो २ निर्वेदो ३ अनुकंपा ४ आस्तिक्यं ५ चेति पंच लक्षणानि ५ । परतीर्थिकादिवंदन १ नमस्करणा २ लपन ३ संलपना ४ सनादिदान ५ गंधपुष्पादिप्रेषण ६ वर्जनलक्षणाः षट् यतनाः ६ । राजाभियोगो १ गणाभियोगः २ बलाभियोगः ३ सुराभियोगः ४ कांतारवृत्ति ५ गुरुनिग्रह ६ खेति षडाकाराः ६ । इदं सम्यक्त्वं चारित्रधर्मस्य मूल १ द्वार २ प्रतिष्ठान ३ आधार ४ भाजन ५ निधि ६ सन्निभं कीर्तितमित्येवं चिंतनरूपाः षड् भावनाः ६ । अस्ति जीवः १ स च नित्ययः २ स पुनः कर्माणि करोति ३ कृतं च वेदयति ४ अस्ति चास्य निर्वाणं ५ अस्ति पुनर्मोक्षोपायः ६ एतानि जीवास्तित्वादीनि षट् स्थानानि ६ । इत्येवं सप्तषष्ट्य ६७ लक्षणभेदैर्विशुद्धं सम्यक्त्वं भवतीति गाथाद्वयार्थः, अथैते एव भेदा विस्तरेण व्याख्यायंते - परमार्थास्तात्त्विकजीवाजीवादिपदार्थास्तेषु संस्तवः परिचयः,
For Private & Personal Use Only
प्रथमः
प्रकाशे
सम्यक्त्व
स्वरूपं
॥ २२ ॥
www.jainelibrary.org