Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
परि
प्रकार
सर्वविसी
आत्म
BARSA
+16+
18 परं केनाप्युपायेन स धत्तुं न शक्यते, अथ देवः स्वयमेव नीजां तलारक्षतां गृह्णातु '। इति तेनोक्ते सति राजा लिनलाभ
अभयकुमारसन्मुखं पश्यति स्म । स प्रोचे-'हे तात ! सप्तदिनमध्ये चौरं समानयामि, नोचेम्कि बहुक्तिभिर्भचिरचिते वद्भिश्चौरस्य दंडेनाहं दण्डय, इत्युक्त्वाऽभयकुमारः सर्वतः चौरस्थानानि यत्नेन पश्यन्नपि कापि तस्करं न लेभे।
ततः षष्ठे दिने संध्यायां नगरमध्ये लोकं कोलाहलान्निवार्य वपाहिः सर्वतो भटानमुंचत् । तस्मिन् दिनेऽपशकुअपोषग्रन्थे नैर्वारितोऽपि स चौरो नगरमध्ये प्रविश्य यावत्कस्यापि गृहे चौर्यमारब्धवान् तावत्पदे पदे स्थितैर्योधैर्मिलित्वा ॥३०४॥ एकहक्कया त्रासितः सन स ततः पलाय्य ऊर्थोत्पातेन प्राकारमारुह्य बहिः पतन् योधैर्धतः, प्रातःकाले च
तैरभयाय समर्पितोऽभय कुमारेण च राजे दत्तः । ततो राज्ञा तं चोरितद्रव्यरहितं दृष्ट्वा त्वं कोऽसीति पृष्टे सति | 8स प्राह-'हे राजन्नहं तु शालिग्रामवासी दुर्गचंडो नाम राजकरदायी कृषीवलोऽस्मि, इह किंचित्स्वकार्य कृत्वा रात्री
स्वग्रामाय चलितस्तत्र भवद्योधैर्भापितः सन् भीत्या वप्रमुल्लंध्य बहिःपतन्नमीभिर्भटैश्चौरधिया धृतोऽस्मि । अथ हे विचारज्ञ! त्वं विचारय, अहं चौरश्चेन्मां निगृहाण, यद्वा मयि हते सति अभयकुमारो जीवति तर्हि तथा कुरु'। इति तदुचो निशम्य भूपतिस्तं दृढबंधं विधाय प्रत्ययार्थ तत्र ग्रामे निजभृत्यं प्राहिणोत् । स ग्रामस्तेन चौरेण
पूर्वमेव संकेतितोऽभूत्, यतोऽसावन्यां महीं मुष्णमपि तस्य ग्रामस्य पालकः पोषकश्च विद्यते । तत्र गत्वा भूप| भृत्येन तद्वार्ता पृष्टः सन् सकलोऽपि ग्रामो जगाद-'सत्यमत्र दुर्गचंडः कृषीवलो वसति, स च गतेऽह्नि नगरं गतोऽभूत्परमद्यापीह नागतस्तेनाय सकलो जनस्तस्योदंतं ज्ञातुमातुरः स्थितोऽस्ति । ततस्तेन भृत्येन पयादा
SSSSEMORECAST
%A5
Jain Educate
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362