Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
हतीव
परि
प्रकारे सर्वविति
आत्म
खरूप
॥३०॥
बिनलाम
स्थादेव । अहं किल जनकरूपेण वैरिणा वंचितः सन् तदा कर्णयोः प्रविष्टां श्रीवीरवाणी शल्यमिव मेने, परं
साऽमृतस्वभावत्वेन ममाधुना जीवितप्रदा जाता । अथ हे भ्रातः सर्वमपहृतं धनं तुभ्यं दर्शयित्वाऽहं श्रीवीरपा विरचितेदांते व्रतं ग्रहीतुमिच्छामि। ततोऽभयेन तं राज्ञः समीपमानीय प्रोक्तं-'हे स्वामिन्नयं स्वस्य चौर्य मन्यते'।
ततो भूपेन वभ्योऽयमित्यादिष्टे सति अभयः प्राह-हे तात! यद्येष मुच्येत तर्हि अपहृतं धनं सर्वमपि प्रत्यर्प
येत्, अन्यथा न तद्ग्रहितुं शक्यते, मयाऽपि चायं बंधूकृत्य गृहीतोऽस्ति, न पुनर्बुद्धया । अथासौ पुनर्वैराग्य॥३०७॥
वासितमानसः सन् दीक्षा ग्रहीतुमिच्छति, तस्मानायं वधमर्हति । ततस्तेन चौरेणापहृतं सर्वमपि धनं दर्शितं, राज्ञा च तद्रव्यं यथास्वं पौरेभ्यो दत्तं । तदनंतरं श्रेणिकपकृतनिष्क्रमणमहोत्सवः परित्यक्तविभवदारपरिवारो रोहिणेयश्चौरो नागरैः स्तूयमानः श्रीवीरप्रभोः पार्श्वे विधिना व्रतं गृहीत्वा स्वयं पूर्वाचरितदुराचारशुद्धये विविधतपांसि तप्त्वा आभवं शुद्धधर्ममाराध्य प्रांतेऽनशनं विधाय स्वर्ग जगाम । इति श्रीभगवद्वाणीमाहात्म्ये रौहिणेयवृत्तांतः। तदेवमुक्तं द्वादशभावनास्वरूपं ।। अथ साधुसंबंधिद्वादशप्रतिमास्वरूपं किंचिनिगद्यते
मासाईसत्ता ७, पढमा ८ बिह ९ तइय १० सत्तराइदिणा।
अहराइ २१ एगराई १२, भिरूखूपडिमाण बारसगं ॥ ११९ ॥ व्याख्या-प्रथमा मासिकी प्रतिमा, द्वितीया द्वैमासिकी, तृतीया त्रैमासिकी, एवं यावत्सप्तमी सप्तमासिकी
Jain Education Internati
For Private & Personal use only
Www.jainelibrary.org

Page Navigation
1 ... 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362