Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
प्रश
॥३४॥
आत्म
5433
श्रीजिनदत्तमुरिरभवबूंदारकाभ्यर्चितः ॥ ६ ॥ तदनु श्रीजिनचंद्रा, सूरिवरोऽभूत्स्वधर्मनिस्तंद्रः । सन्मणिमंडित-18 जिनलाम- भाला, प्रणताखिलशिष्ठभूपालः ॥७॥ तद्वंशे गुणनिधयः, सम्यग्विधयो मुनीश्वराः शुचयः। श्रीजिनकुशलमुनींद्र-| परि
श्रीजिनभद्रादयोऽभूवन् ॥८॥ जज्ञे मुनींद्रस्तदनुक्रमेण, श्रीजैनचंद्रो मुनिमार्गसेधी । प्रबोधितो येन दयापरेण, अ. विरचिते
कन्यराख्यः पतिसाहमुख्यः॥९॥तदन्वभूत् श्रीजिनसिंहसरिः, स्वपाटवाहादितसर्वसरिः। ततः स्वधीनिर्जितदेवअपोषान्ये
सरिः, स्फुरत्प्रतापोजिनराजमुरिः॥१०॥ तच्छिष्यो जिनरत्नसरिसुगुरुः श्रीजैनचंद्रस्ततो, गच्छेशो गणभृदरोगुण॥३४॥
गणांभोधिजगद्विश्रुतः। तत्पद्रोदयशैलमूर्ति सुतरां भास्वत्यतापोद्धरः, पूज्य श्रीजिनसौख्यसूरिरभवत्सत्कीर्तिवि. यावरः ॥११॥ तत्पादांबुजसेविनो युगवराः सत्यप्रतिज्ञाधराः, श्रीमंतो जिन भक्ति सूरिगुरवोऽभूवन् गणाधीश्वराः ।। यैरुदामगुणः स्वधर्मनिपुणेनिःशेषतेजस्विनां,तस्थे मौलिपदे प्रकामसुभगैः पुष्पैरिव प्रत्यहं ॥१२॥ तेषां विनेयो निरव
द्यवृत्तिः,प्रमोदता श्रीजिनलाभमूरिइमं महाग्रंथपयोधिमध्या-समग्रहीद्रत्नमिवात्मबोध॥१३॥ हुताशमध्यावसुचंद्र ६ (१८३३)वत्सरे,समुज्ज्वले कात्तिकपंचमीदिन। मनोरमे श्रीमनराख्यबिंदरे-ऽगमन्निबंधः परिपूर्णतामय।१४। यत्किचिहै। दुत्सूत्रमपप्रयोग,निरर्थकं चात्र मया निबद्धं । प्रसय तच्छोध्यमलं सुधीभिः, परोपकारो हि सतां स्वधर्मः॥१५॥इहादौ ||
भ्रांत्यादिनेति शेषः। यावन्महीमंडलमध्यदेशे,विराजते शैलपतिःसुमेका तावन्मुनींद्रैरभिवाच्यमानो, जीयादसौ ग्रंथ- | वरात्मबोधः१६प्रथमादर्शऽलेखि,क्षमादिकल्याणसाधुनाश्रीमान्।संशोधितोऽपिसोऽयं, ग्रंधासद्बोधभक्तिभृता॥१७॥
॥ इति श्रीमदात्मप्रबोधग्रंथा संपूर्णः ॥
BRANCC
Jan Educatan inte
For Private & Personal Use Only
Snww.jainelibrary.org

Page Navigation
1 ... 358 359 360 361 362