Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
सरि
प्रकार
k
-ofi
- र्गोत्रोदये तु लाघवं, सिद्धेषु च तदुभयस्याप्यभावादगुरुलघुत्वमेव । अत्र कश्चित्प्रश्नयेत्-सतां हि सिद्धाः पूज्या | जिनलाभ- एव, अतो गुरुत्वं, नास्तिकानां तु अपूज्या इति लघुत्वं, ततोऽत्र कथं अगुरुलघुत्वमुच्यते ? इति, तत्रोत्तरं-यथा | चतुर्थ
उच्चैर्गोत्रवत्पुरुषागमनेऽभ्युत्थानासनप्रदानादिपूजा समाचर्यते, नीचैर्गोत्रवदागमने च दूरतः स्थापनं विधीयते, विरचिते
परमात्मा 18 तथाऽत्र सिद्धावस्थायां व्यवहारो नास्ति, अतोऽगुरुलघुत्वं युक्तमेव ७। तथांतरायकर्मक्षयादनंतवीर्यत्वं, अत एव 8/ आत्म
व, अत एवातास्वरूप बोललोकालोकवय॑नंतपदार्थानां युगपज्ज्ञानेन ग्रहण तेषां संभवतीति । यत्तु सिद्धानामनंतसुखत्वं गीयते तद्वेद.
निरूपचर YADनीयकर्मापगमान्मोहनीयकर्मापगमादा जायमानत्वादव्याबाधस्वरूपं सम्यक्त्वस्वरूपमेव वा बोद्धव्यमित्युक्ताः
सिद्धगुणाः । तदेवमभिहितं सकलमंगलमयं परमात्मताखरूपं ॥ इत्थं स्वरूपं परमात्मरूपं, निधाय चित्ते निरवद्यवृत्तः । सद्धथानरंगात्कृतशुद्धिसंगा, भजंतु सिद्धिं सुधियः समृद्धिं ॥१॥ भगवत्समयोक्तीना-मनुसारेणैष वर्णितोऽस्ति मया । परमात्मत्वविचारः, शुद्धः स्वपरबोधकृते ॥२॥ इति श्रीजिनभक्तिसरींद्रचरणारविंदसमाराधकैः श्रीजिनलाभसूरिभिः संगृहीते आत्मप्रबोधग्रंथे
परमात्मतावर्णनो नाम चतुर्थः प्रकाशः समाप्तः ॥
[ आत्मबोधस्य दुर्लभता तत्समर्जनायोपदेशश्च ] नरेंद्रदेवेंद्रसुखानि सर्वा-ण्यपि प्रकामं सुलभानि लोके । परं चिदानंदपदैकहेतुः, सुदुर्लभस्तात्विक आत्मयोध:१५१12 ततो निरस्थाखिलदुष्टकर्म व्रज सुधीभिः सततं स्वधर्मः। समग्रसांसारिकदुःखरोध-स्समर्जनीयः शुचिरात्मबोध:१५२
l
e
Jain Education International
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 356 357 358 359 360 361 362