Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 342
________________ परि प्रकाशे चैत्यस्य ज्ञानरूपोऽर्थः प्ररूपितस्तत्रोच्यते-यद्यत्र साधुभिर्ज्ञानं वंदितं भवेत्तर्हि 'चेहयाई' इति बहुवचनपाठो न जिनलाभ है स्यात् , किंतु भगवद्ज्ञानस्याऽत्यद्भुतैकस्वरूपत्वात् 'चेइय' मित्येकवचनस्यैष पाठो भवेत् , स च नास्ति, तस्मा- चतुर्थ विरचिते जिनप्रतिमा एव वंदिता इत्यवगंतव्यं । न च वाच्यं मानुषोत्तरपर्वतादौ जिनप्रतिमा न संतीति, जंबूद्वीपप्रज्ञप्त्यादौ परमात्मआत्म| मेरुवनमानुषोत्तरनंदीश्वरद्वीपप्रभृतिशाश्वतस्थानेषु सर्वेष्वपि जिनप्रतिमानां सद्भावाभिधानादिति । पुनः श्रीम-12 तास्वरूप प्रबोधग्रन्थे| गवत्यंगे एव तृतीयशतस्य द्वितीयोद्देशकेपि स्पष्टतया जिनप्रतिमाऽधिकारोऽस्ति, तथा च लेशतस्तत्सूत्रं- निरूपणम् ॥३२६॥ किं निस्साएणं भंते! असुरकुमारा देवा उई उप्पयंति जाव सोहम्मो कप्पो', गो से जहानामए इह सपराइ वा | बब्बराइ वा ढंकणाइ वा चुचुयाति वा पल्हवाति वा पुलिंदाति वा एगं महं रपणं वा गई वा दुग्गं वा दरिं वा विसमं वा पव्वयं वा नीसाए सुमहल्लमपि आसबलं वा हत्थिवलं वा जोहबलं वा धणुबलं वा आगलिंति, एवमेव असुरकुमारा वि देवा, णण्णत्थ अरिहंते वा अरिहंतचेइयाणि वा अणगारे वा भाविअप्पाणो निस्साए उडु उप्पयंति जाव सोहम्मो कप्पोत्ति। इह 'णण्णत्थे'त्यस्यायमर्थः,ननु निश्चितमत्रेहलोकेऽथवा(?)ऽहंतादेनिश्रया(असुरकुमारा) | ऊर्ध्वमुत्पतंति, नान्यत्र-तन्निश्राया अन्यत्र, तां विना नेत्यर्थः । यत्तु इहैवोदेशके उत्तरत्र तावन्निात्रयमुक्त्वा | पश्चादाशातनाद्वयमेवोक्तमस्ति अर्हतां साधूनां चेति, तत्रैवं संभाव्यते-अहमतिमानां कथंचिदहत्तुल्यत्वज्ञापनार्थ न पृथग्निर्देशोऽर्हस्पदेनैवैतासामपि ग्रहणादिति । यत्पुनस्तैरुक्तं-केन श्रावकेण जिनप्रतिमा पूजितेति ? तत्रोच्यतेदार्थनृपसुदर्शनश्रेष्ठिशंखपुष्कलिकार्तिकश्रेष्ठिप्रभृतिभिस्तुंगिकानगरीवास्तव्यैश्च बहुभिः श्रावकः श्रीजिनम *EARSONSIBIHAR CHAAR Jain Education Intern For Private & Personal Use Only A ww.jainelibrary.org

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362