Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
जिनलाम
परि विरचिते बास्म
RENCE
चतुर्थ
४
प्रकाशे परमात्मा तास्वरूप निरूपणम् ॥३२९॥
॥३२९॥
प्युत्थापनाद्भवद्भिर्जिनाज्ञा विराधिता, तथा च भगवतीसूत्रे [२५ शतके द्वितीयोद्देशे ] 'सुत्तत्थो खलु पढमो, बीओ निज्जुत्तिमीसिओ भणिओ । तईओ निरवसेसो, एस विही होइ अणुजोगो॥१॥त्ति । यत्पुनस्तैरुक्तंवयं सूत्रानुसारेणार्थप्ररूपणां कुर्मः, किं नियुक्त्यादिभिः प्रयोजनमिति, तत्रोच्यते-अतीवायुक्तमेतत् , यता सूत्रस्थातिगंभीराशयत्वेन नियुक्त्यादिपरिज्ञानं विना उपदेशदातृणां नयनिक्षेपद्रव्यगुणपर्यायकाललिंगवचननामधा. तुस्वरादेरपरिज्ञानात्प्रतिपदं मृषावादादिदोषाः संभवंति ।
यदुक्तं प्रश्नव्याकरणसूत्रे द्वितीयसंवरद्वारे-केरिसयं पुणाइ(पुनरर्थकः)मचं नु भासियब्वं., जं तं दब्वेहिं पज्जवेहि य गुणेहिं कम्मेहिं बहुविहेहिं सिप्पेहिं आगमेहि य नामक्खायनिवातउवसग्गतद्धियसमाससंधिपदहेतुजोगि य उणादिकिरियाविहाणधाउसरविभत्तिवण्णजुत्तं तिकल्लं(त्रैकाल्य)दसविहं पि सच्चं जह भणियं तह य कम्मुणा होइ, दुवालसविहा य होह भासा, वयणं पिअ होइ सोलसविहं, एवमरिहंतमणुन्नायं समिक्खियं संजएणं कालंमि अ वत्तव्वं इत्यादि । ततश्च किंबहुनोक्तेनी, वस्तुगत्या दुष्टमिथ्यात्वपिशाचग्रस्तस्वात्ते कुदृष्टिनः स्वगृहीतासत्पक्षपु. ष्टयर्थ बहुधा यथेच्छमुत्सूत्रप्ररूपणांकुर्वाणा लोके भावसाधुपमांच विभ्राणा आत्मनः परांश्च महामंदबुद्धीन् जंतून अपारसंमारपारावारे निमजयंति, ये किल संसारभीरवो भव्यजीवा भवेयुस्तैः स्वगुणानां कुशलमिच्छद्रिकववाह्यक्रियापराणां परमाज्ञानिनां तेषां महानिलवानां सर्वथा परिचयो न कर्तव्यः, सद्यः सदभूतसम्यक्त्वरनमालिन्यापत्तेः । येषां तु मनसि शंका भवेत्तैः सिद्धांतोक्तानेकांतमार्गमनुसृत्य तेषां परीक्षणं कर्तव्यं, न पुनर्बा
TECEREMOC
Jain Education Intel
For Private & Personal use only
Lwwww.jainelibrary.org

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362