Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 344
________________ च्यते-प्रदेशी राजा जिनधर्मप्रतिपत्त्यनंतरं कियत्कालं जीवितो? यच्चैत्यं कारयेत् । पुनः सर्वेऽपि श्रावका एकमेव जिनलाम ई धर्मकार्य कुर्युरिति को नियमोऽस्ति ?, तस्मात्सुदृष्टिभिः सर्वेष्वपि धर्मकार्येषु समदृष्टया श्रद्धा कार्या, न पुनः 31 चतुर्थ किमपि जिनोक्तं धर्मकृत्यं कुदृष्टिवत्स्वमत्या निषेध्यमिति । किंच अंबूद्वीपप्रज्ञप्त्यां प्रथमजिननिर्वाणस्थाने स्तूपिरचिते प्रकाशे परमात्मा आत्म| पनिर्माणदंष्ट्राग्रह)णाधिकारे 'जिणभत्तीए धम्मो त्ति कडे' इति पाठोऽस्ति । ततश्चागमे यदि स्तूपनिर्मापण ताखरूप प्रबोधान्ये (दंष्ट्राग्रहणादिक)मपि जिनभक्तिरुक्ता तर्हि जिन चैत्यनिर्माणं तु जिनभक्तिः स्पष्टैवेति तत्र कः संदेहः । पुनर्म निरूपणम् ॥३२८॥ * हानिशीथसिद्धांते श्रावकानाश्रित्य चैत्यनिर्मापणाधिकारः साधूनाश्रित्य च चैत्यवंदनाद्यधिकारः स्पष्टतया ॥३२८ | निगदितोऽस्ति, स च धर्मार्थिभिः स्वयमेव समदृष्टया विचारणीयः। तथा व्यवहारसूत्रे-'जहेव सम्मं भावियाई पासिज्जा तहेव आलोइज्जा' इत्यादिपाठे चैत्यसाक्षिकाऽऽलोचना प्रोक्ताऽस्ति । इत्येवं कियंत्यागमवचनानि दयते?, है बहुवागमेषु स्थापनाद्यधिकारस्य विद्यमानत्वादिति । यत्तु तैरुक्तं द्वात्रिंशदेवागमा प्रमाण, महानिशीथादयनस्तु तवाह्यत्वादप्रमाणमिति । तत्रैवं वक्तव्यं-नंदीसूत्रे साक्षादुक्तानागमानुत्थाप्य यद्भवद्भिवात्रिंशदेवागमाः। प्रमाणीक्रियते तत्कस्याज्ञया ?, न च तथाविधोत्कृष्टज्ञानेनेति वाच्यं, इह क्षेत्रेऽधुना ताहग्ज्ञानस्यासंभवात् । किं च इह काले श्रीवीरवाचांपरमविश्रामभूतैस्मत्परंपरायां समुदभूतैस्तदाज्ञयैव सांप्रतकालिकसर्वसिद्धांतलेखकारिPIभिर्महोपकारिभिः श्रीदेवद्धिंगणिक्षमाश्रमणेः सर्वसाधुसम्मततया ये सिद्धांता पुस्तकेष्वारोपितास्तानुत्थापयतां ७ भवतां स्पष्टमेव जिनाज्ञाविराधकत्वमायातमिति । अन्यच्च आगमे प्रमाणीकृतानां नियुक्तिचूर्णीभाष्यवृत्तीनाम 5*55 65 JainEducation inteRI For Private & Personal Use Only |www.jainelibrary.org

Loading...

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362