Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
च्यते-प्रदेशी राजा जिनधर्मप्रतिपत्त्यनंतरं कियत्कालं जीवितो? यच्चैत्यं कारयेत् । पुनः सर्वेऽपि श्रावका एकमेव जिनलाम
ई धर्मकार्य कुर्युरिति को नियमोऽस्ति ?, तस्मात्सुदृष्टिभिः सर्वेष्वपि धर्मकार्येषु समदृष्टया श्रद्धा कार्या, न पुनः 31 चतुर्थ
किमपि जिनोक्तं धर्मकृत्यं कुदृष्टिवत्स्वमत्या निषेध्यमिति । किंच अंबूद्वीपप्रज्ञप्त्यां प्रथमजिननिर्वाणस्थाने स्तूपिरचिते
प्रकाशे
परमात्मा आत्म| पनिर्माणदंष्ट्राग्रह)णाधिकारे 'जिणभत्तीए धम्मो त्ति कडे' इति पाठोऽस्ति । ततश्चागमे यदि स्तूपनिर्मापण
ताखरूप प्रबोधान्ये (दंष्ट्राग्रहणादिक)मपि जिनभक्तिरुक्ता तर्हि जिन चैत्यनिर्माणं तु जिनभक्तिः स्पष्टैवेति तत्र कः संदेहः । पुनर्म
निरूपणम् ॥३२८॥ * हानिशीथसिद्धांते श्रावकानाश्रित्य चैत्यनिर्मापणाधिकारः साधूनाश्रित्य च चैत्यवंदनाद्यधिकारः स्पष्टतया
॥३२८ | निगदितोऽस्ति, स च धर्मार्थिभिः स्वयमेव समदृष्टया विचारणीयः। तथा व्यवहारसूत्रे-'जहेव सम्मं भावियाई
पासिज्जा तहेव आलोइज्जा' इत्यादिपाठे चैत्यसाक्षिकाऽऽलोचना प्रोक्ताऽस्ति । इत्येवं कियंत्यागमवचनानि दयते?, है बहुवागमेषु स्थापनाद्यधिकारस्य विद्यमानत्वादिति । यत्तु तैरुक्तं द्वात्रिंशदेवागमा प्रमाण, महानिशीथादयनस्तु तवाह्यत्वादप्रमाणमिति । तत्रैवं वक्तव्यं-नंदीसूत्रे साक्षादुक्तानागमानुत्थाप्य यद्भवद्भिवात्रिंशदेवागमाः।
प्रमाणीक्रियते तत्कस्याज्ञया ?, न च तथाविधोत्कृष्टज्ञानेनेति वाच्यं, इह क्षेत्रेऽधुना ताहग्ज्ञानस्यासंभवात् । किं
च इह काले श्रीवीरवाचांपरमविश्रामभूतैस्मत्परंपरायां समुदभूतैस्तदाज्ञयैव सांप्रतकालिकसर्वसिद्धांतलेखकारिPIभिर्महोपकारिभिः श्रीदेवद्धिंगणिक्षमाश्रमणेः सर्वसाधुसम्मततया ये सिद्धांता पुस्तकेष्वारोपितास्तानुत्थापयतां ७ भवतां स्पष्टमेव जिनाज्ञाविराधकत्वमायातमिति । अन्यच्च आगमे प्रमाणीकृतानां नियुक्तिचूर्णीभाष्यवृत्तीनाम
5*55 65
JainEducation inteRI
For Private & Personal Use Only
|www.jainelibrary.org

Page Navigation
1 ... 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362