Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 353
________________ परि प्रकारे परमात्मा तास्वरूप निरूपणम् ॥३७॥ असरीरा जीवघणा, उवउत्ता दसणे य नाणे या सागारमणागारं, लक्खणमेयं तु सिद्धाणं ॥१३८ ॥ जिनलाभ- व्याख्या-अशरीरा-शरीररहिताः, तथा जीवाश्च ते घनाश्च वदनादिरंध्रपूरणाजीवघनास्तथा केवलदर्शने | केवलज्ञाने च उपयुक्ताः, यद्यपि सिद्धत्वप्रादुर्भावे केवलज्ञानोपयोगसंभवात् ज्ञानं प्रधान तथापि सामान्यसिविरचिते भास्म द्धलक्षणमेतदिति ज्ञापनार्थमादौ सामान्यालंबनं दर्शनमुक्तं, तथाच सामान्यविषयं दर्शनं विशेषविषयं च ज्ञानप्रवाधान्य मिति । ततः साकारानाकारं-सामान्यविशेषोपयोगरूपं सिद्धानां लक्षणमिति ॥ ॥३७॥ अथ केवलज्ञानदर्शनयोरविशेषविषयतोपदयते केवलनाणुवउत्ता, जाणंति सव्वभावगुणभावे । पासंति सव्वओ खलु, केवलदिट्ठीहिं णंताहिं ।। १३९॥ व्याख्या-सिद्धाः केवलज्ञानेनोपयुक्ताः संतः सर्वभावगुणभावान्-सर्वपदार्थगुणपर्यायान् जाति, तत्र | सहवर्तिनो गुणाः क्रमवर्तिनश्च पर्याया इति । तथाऽनंताभिः केवलदृष्टिभिः सर्वत एव पश्यंति, केवलदर्शनानां चानंतता सिद्धानामनंतत्वात् , इहादी ज्ञानग्रहणं प्रथमतया तदुपयोगस्थाः सिद्धयंतीति ज्ञापनार्थ ॥ ___ संप्रति निरुपमसुखभाजस्ते इति दयतेनवि अस्थि माणुसाणं, तं सुक्खं नविय सव्वदेवाणं । सिद्धाणं सुक्खं, अव्वाबाहं उवगयाणं ॥१४॥ व्याख्या-मानुषाणां चक्रवादीनामपि नैवास्ति तत्सौख्यं, नैव पुनः सर्वदेवानामनुत्तरपर्यतानामपि तत्सौ. *ख्यं, यत्सिद्धानां सौख्यमस्ति । कीदृशां!, अव्यावाधामुपगतानां, विविधा आवाधा व्यायाधा, न व्यावाधा NEॐन Jain Education in For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 351 352 353 354 355 356 357 358 359 360 361 362