Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 348
________________ परि BR-%A7% % लिनमाश्रित्य प्रोक्तं । यदि तु स्वयमेकाकी भवति तदा स्वज्ञानबलेन यथायोग्यं शुद्धमेव गृह्णातीति विवेकः ।। जिनलाभइह जिनानजिनांश्चाश्रित्यान्यदपि बह वक्तव्यमस्ति, तत्तु नोच्यते, ग्रंथगहनताप्रसंगादिति । उक्तं लेशतो प्रकाझे विरचिते *भवस्थकेवलिस्वरूपं । परमात्मा आत्म- BI इदानीं सिद्धस्वरूपं प्रज्ञापनादिसूत्रोक्तगाथाभिः किंचिद्दश्यते-तत्र तावदुत्तानीकृतछत्रसंस्थानसंस्थितायाः तास्वरूप अपोषान्ये सर्वात्ममा श्वेतवर्णमय्याः समयक्षेत्रसमश्रेण्या पंचचत्वारिंशल्लक्षयोजनप्रमाणाया बहुमध्यदेशभागेऽष्टयोजन- निरूपणम् ॥३३२॥ प्रमितायामविष्कंभवाहल्यायास्तदनंतरं मर्वासु दिक्षु विदिक्षु च स्तोकया स्तोकया प्रदेशहान्या परिहीयमानायाः ॥३३२॥ सर्वेषु चरातेषु मक्षिकापनतोऽप्यतितन्व्याः अंगुलासंख्येयभागवाहल्याया ईषत्मारभारायाः पृथिव्या ऊर्ध्व निःश्रेणिगत्या योजने लोकांतो भवति, तस्य योजनस्योपरितनं यच्चतुर्थ गव्यूतं तस्य सर्वोपरितने षष्ठे भागे सिद्धा भगवंतोऽनंतमनागतकालं स्वरूपेणावतिष्ठते । तत्स्वरूपप्रतिपादिका गाथा यथातत्थ वि अ ते अवेया, अवेयणा निम्ममा असंगा य । संसारविप्पमुक्का, पएसनिव्वत्तसंठाणा ।। १२८ ॥ व्याख्या-तत्रापि च सिद्धक्षेत्रे गताः संतस्ते सिद्धा भगवंतोऽवेदा:-पुरुषवेदादिरहिता, अवेदना:सातासातवेदनाऽभावात्, निर्ममा-ममत्वरहिताः, असंगा-बाह्याभ्यंतरसंसर्गवर्जिताः, कस्मादेवं ? अत आह| संसाराद्विप्रमुक्ताः, पुनः कीदृशाः, प्रदेशैरात्मप्रदेशैनिवृत्त-निष्पन्नं संस्थानं येषां ते प्रदेशनिवृत्तसंस्थानाः, अत्र प्रदेशशब्देनात्मप्रदेशा एव बोध्या, न तु बाह्यपुद्गलाः, शरीरपंचकस्यापि सर्वात्मना त्यक्तत्वात् । अत्र प्रश्न: SANKRANCY +CESSINipal Jain Education Intel For Private & Personal Use Only www.jainelibrary.org का

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362