Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 350
________________ Pre प्रकाशे गतानां यत्संस्थानमानं तहर्यतेजिनलाभ दीहं वा हस्सं वा, जं चरिमभवे भवेज संठाणं । तत्तो तिभागहीणा, सिद्धाणोगाहणा भणिया ।। १३१ ॥ विरचिते व्याख्या--दीर्घ वा-पंचशतधनु प्रमाण, ह्रस्वं वा-हस्तद्वयप्रमाणं, वा शब्दान्मध्यम वा विचित्रं, यश्चरमभवे परमारक आत्म- ४/ संस्थानं भवेत् , तस्मात्संस्थानात् त्रिभागहीना-बदनोदरादिरंध्रपूरणेन तृतीयेन भागेन हीना सिद्धानामवगाहना तास्वका प्रबोधग्रन्थे स्वावस्थैव भणिता तीर्थकरगणधरैरिति । इहत्यसंस्थानप्रमाणापेक्षया त्रिभागहीनं तत्र संस्थानमिति भावः । निरूपणम् ॥३३४॥ |एतदेव स्पष्टतरं दयते ॥३३॥ ___जं संठाणं तु इहं, भयं चयंतस्स चरिमसमयंमि । आसी य पएसघणं, तं संठाणं तहिं तस्स ॥ १३२ ॥ ___ व्याख्या-यत्संस्थान-यावत्प्रमाण संस्थान इह-मनुष्यभवे आसीत् तदेव संस्थान भवं शरीरं त्यजतश्चरम-18 समये सूक्ष्मक्रियाऽप्रतिपातिध्यानवलेन वदनोदरादिरंध्रपूरणात्रिभागहीनं प्रदेशधनमासीत्तदेव च प्रदेशघनं मूलप्रमाणापेक्षया त्रिभागहीनप्रमाणं संस्थानं तत्र-लोकांते तस्य-सिद्धस्य भवेत् , नान्यदिति । सांप्रतमुत्कृष्टा. दिभेदभिन्नावगाहना दर्यतेतिषिण सया तेत्तीसा, धणू तिभागो य होइ नायव्यो। एसा खलु सिद्धाण, उक्कोसोगाहणा भणिया ॥ १३३ ॥ व्याख्या-त्रीणि शतानि त्रयस्त्रिंशदधिकानि धनूंषि एकच धनुत्रिभागो भवति ज्ञातव्यः, एषा खलु सिद्धानामुत्कृष्टावगाहना भणिता। सा च पंचधनु शतशरीराणामवसेया। ननु महदेवी नाभिकुलकरपत्नी, -लय-25A CASEASON Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362