Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
-%
परि
प्रकाशे
यक्रियामात्रेऽनुरक्तैर्भाव्यं, वाह्यक्रियायास्तु इतोऽप्यधिकाया अपि संसारे पर्यटद्भिरभव्यैरप्यनंतशो विहितत्वा-15 जिनलाभदिति । किंच-आगमेऽपि सज्ज्ञानापेक्षया क्रियाया गौणताभिहिताऽस्ति । तथा च व्याख्याप्रज्ञप्त्या अष्टमशतस्य
चतुर्थ विरचिते दशमोद्देशकस्थं सूत्रं-मए चत्तारि पुरिसजाया पन्नत्ता, तत्थ णं जे से पढमे पुरिसजाते से णं पुरिसे सीलवं असु.
परमात्मआत्म18| तवं उवरते अविण्णायधम्मे, एस णं गोयमा! मए पुरिसे देसाराहए पन्नत्ते १। तत्थ णं जे से दोचे पुरिसजाते |
तास्वरूप | से णं पुरिसे असीलवं सुतवं अणुवरते विण्णायधम्मे, एस णं गोयमा! मए पुरिसे देसविराहए पण्णत्ते २ । तत्थ
निरूपणम् पण जे से तच्चे पुरिसजाते ते णं पुरिसे सीलवं सुतवं उवरते विण्णायधम्मे, एस णं गोयमा! मए पुरिसे सव्वारा
हए पण्णत्ते । तत्थ णं जे से चउत्थे पुरिसजाए से णं पुरिसे असीलवं असुतवं अणुवरते अविण्णातधम्मे, एस णं गोयमा! मए पुरिसे सव्वविराहए पण्णत्ते ४ इति । ननु स्थानांगसूत्रे जमालिप्रभृतयः सप्तैव निहवाः प्रोक्ताः संति, तेषु चैषामनंतर्भूतत्वात्कथं निलवत्वमुपपद्यते ? इति चेदुच्यते-'मग्गं नेयाइयं सुच्चा, बहवे परिभस्सई' इत्याद्युत्तराध्ययनवचनप्रामाण्यादिगंबरादिवदेतेषामपि निवत्वं युक्तमेव । यत्तु स्थानांगसूत्रे एषां ग्रहणं न कृतं, तत्रैवं संभाव्यते-तस्मिन् सुत्रे हि लघुनिलवाः संगृहीताः संति, एते च दिगंबरा इव महानिहवा |जाताः, अतस्तत्र सूत्रे एते च दिगंबराश्च उभयेऽपि न संगृहीता इति, तत्त्वं पुनः केवलिनो बहुश्रुता वा विदंति । इत्यलं प्रपंचेन, तदेवमुक्तं लेशतः स्थापनाजिनस्वरूपं २।
तथा ये जीवास्तीर्थकरतया भविष्यति ते द्रव्यजिना उच्यते, यथा श्रेणिकादयः, ते च भविष्यदवस्थामा.
RASANNA
Jain Education Inte
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362