Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar, 
Publisher: Jindattsuri Gyanbhandar

View full book text
Previous | Next

Page 341
________________ जिनलाभपरि विरचिते जात्म प्रबोधग्रन्थे ॥३२५॥ Jain Education Inte णं भंते! तिरिअं केवइए गइबिसए पन्नत्ते ?, गोयमा ! से णं इओ एगेणं उप्पारणं माणुसुत्तरे पब्वए समोसरणं करेति, २त्ता तर्हि चेहयाई वंदति, २त्ता बितिएणं उप्पारणं नंदिस्सरवरे दीवे समोसरणं करेति, २ ता तहिं चेहयाई वंदति, २ ता ततो पडिनियत्त, २ सा इहमागच्छति, २ त्ता इहं चेहयाई वंदति । बिजाचारणस्स णं गो० तिरियं एवतिए गतिविसए पन्नत्ते । विज्ञाधारणस्स णं भंते! उ केवतिए गतिविसए पं० ?, गोधमा ! सेणं इत्तो एगेणं उप्पारणं नंदणवणे समोसरणं करेति, २ त्ता तहिं चेहयाई बंदर, २त्ता बितिएण उप्पारणं पंडगवणे समोसरणं करेति, तर्हि चेहयाई वंदति, २ ता ततो पडिनियत्तइ, २ त्ता इहमागच्छह, २ त्ता इहं चेहयाई वंदति । विज्जा चारणस्स णं गोयमा ! उड्डुं एवतिए गतिबिसए पं० । से णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेह, नत्थि तस्स आराहणा, से णं तस्स ठाणस्स आलोहयपडिक्कते कालं करेह, अस्थि तस्स आराहणा इति । एवं जंघाचारणविषयमपि सूत्रं बोध्यं । परं गतिविषये विशेषः, स चायं-जंघाचारणो मुनिस्तिर्यग्गतिमाश्रित्य इत एकेनोल्पातेन त्रयोदशं रुचकवरद्वीपं गच्छति, ततः प्रतिनिवृत्तः सन् द्वितीयेनोत्पातेन नंदीश्वरमेति तृतीयेन पुनरिहायाति । ऊर्ध्वगतिं चाश्रित्य प्रथमेनोत्पातेन पंडकवनं गच्छति, ततः प्रतिनिवृत्तः सन् द्वितीयेनोत्पातेन नंदनवनमेति, तृतीयेन पुनरिहायाति । इह से णं तस्स ठाणस्से' त्यादेरयं भावार्थ:- लब्ध्युपजीवनं किल प्रमादस्तस्मिंश्च आसेवितेऽनालोचिते सति चारित्रस्याराधना न भवति, तद्विराधकञ्च न लभते चारित्राराधनाफलमिति । यत्तु इहा|धिकारे तैजैनाभा सैरुत्सूत्रप्ररूपणा भयमवगणय्य बहुश्रुत परंपरायातं मौलं चैत्यशब्दार्थमुन्मूल्य स्वमतिकल्पनया For Private & Personal Use Only चतुर्थ प्रकाचे परमात्म तास्वरूप निरूपणम् ।।३२५ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362