Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
लेऽपि मनसि सिद्धादयः संति, भावापेक्षया न्यायस्योभयत्र समानत्वात् , ततो न कथमपि तनिषेधः कर्तुं युक्तः।। जिनलाभ- अन्यच्च सूत्रे गुरूणामासनस्याशातना वर्जनीया प्रोक्ताऽस्ति, तदासनं तु पट्टादि अजीवरूपं विद्यते, परं गुरुसंव-1 चतुर्थ धितया स्थापितत्वात्तस्य यो बहुमानादिः क्रियते स तत्त्वतो गुरूणामेव भवति, तजिनप्रतिमानामपि बहुमा
प्रकाशे विरचिते | नादिर्वस्तुतः सिद्धानामेव । तथा पुनः सुधर्मसभायां जिनदृष्ट्राः संति, तासां चाजीवस्कंधरूपत्वेऽपि सिद्धांते
परमात्मआत्म
ताखरूप प्रबोधान्ये वंदनीयत्वं पूजनीयत्वमनाशातनीयत्वं च प्रोक्तमस्ति, ततो जिनमुद्राया वंदनादियोग्यत्वे का संदेहः । तथा
निरूपणम् ॥३२४॥
|पंचमांगस्यादौ णमो बंभीए लिवीए' इति वाक्येन सुधर्मस्वामिभिः स्वयमपि अक्षरविन्यासरूपाया लिपेर्यदि ॥३२४॥ नमस्कारो विहितस्तहि तबचनानुसारिणां प्राणिनां लिपेरिव जिनप्रतिमाया अपि नमस्करणे को दोषः संसज्यते ?, स्थापनात्वस्योभयत्र समानत्वात् । किंच यदा त्रैलोक्यस्वामिनो भगवंतः समवसरणे स्वमूलरूपेण पूर्वाभिमु-11 |खीभूय सिंहासने उपविशति, तदा देवास्तत्कालं भगवत्समानाकारमेव प्रतिबिंबत्रयं विधाय शेषासु दिक्षु सिंहासनोपरि स्थापयंति, तस्मिंश्चावसरे सर्वेऽपि साधुश्रावकादयो भव्यजनाः प्रदक्षिणादानपूर्वकं तद्वंदनादि 3
कुर्वति, इदं च सकलजनमतप्रसिद्धमस्ति, ततश्चैवं ज्ञायते-यथा भगवता दानादिधर्मप्रवृत्तिर्दर्शिता तथा स्वस्थाहै पनाया अपि स्वस्येव वंदनादियोग्यत्वं दर्शितं, अन्यथा कथं जिनाज्ञानुवर्तिनः साध्वादयस्तद्वंदनादिकं कुर्युरिति । विवेकिभिर्विचार्य । तथा श्रीमद्भगवत्यंगेऽपि विंशतितमशतकस्य नवमोद्देशके विद्याचारणजंघाचारणमुनीनाश्रित्य शाश्वतीनामशाश्वतीनांच जिनपतिमानां वंदनस्याधिकारः स्पष्टतया निगदितोऽस्ति, तथा तत्सूत्र-विजाचारणस्स
Cखन्छन्
JainEducation intern
For Private & Personal use only
Twwwjainelibrary.org

Page Navigation
1 ... 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362