Book Title: Atmaprabodh
Author(s): Jinlabhsuri, Buddhisagar,
Publisher: Jindattsuri Gyanbhandar
View full book text
________________
तृतीय
अतिशयेन तद्वेषणं चकार । तत एकदा केनचिवृद्धनरेण तस्मै उक्तं-'भो भद्र ! इहैका मणीनां खनिरस्ति, IST जिनलाभ-तस्यां पुण्यवता नरेण चिंतामणिः प्राप्यते । ततो जयदेवस्तद्वचसा तत्र गत्वा चिंतामणिमन्वेषयामास, तदा परि तकस्य मंदबुद्धेः पशुपालस्य हस्ततले बत्तुलमुपलं हष्ट्रातं शास्त्रोक्तलक्षणचितामणि विज्ञाय स तं ययाचे । तदा
प्रकारे विरचिते
सर्वविरति बास्म
पशुपालेनोक्तं-तवानेन किं कार्य ?'। वणिक प्राह-'अहं स्वगृहं गतः सन् पालेभ्यः क्रीडाथै दास्यामि। प्रबोधग्रन्थे | सोऽवादीत्-'अत्रेहशा बहवः संति, त्वं स्वयमेव किं न गृह्णासि ?'। वणिक् प्राह-'अहं स्वगृहगमने समुत्सुको
ऽस्मि, तस्मादेतं मह्यं देहि, त्वं पुनरिह प्रदेशेऽन्यमपि लप्स्यसे । एवमुक्तोऽपि सोऽपरोपकारशीलत्वेन तस्मै न ददो, ततो जयदेवेनोपकारबुद्ध्या तस्मै प्रोक्तं-'हे भद्र! यदि त्वं मम न दत्से ततः स्वयमेवैनं चिंतामणिमाराधय, येनासौ तुभ्यमपि वांछितं दद्यात् ।पशुपालः प्राह-'यथेष सत्यं चिंतामणिरस्ति तर्हि मया चिंतितं| बहुलं बदरीफलकच्चुरादिकं शीघ्रं ददातु।तत ईषद्विहस्य जयदेवः प्रोचे-'अहो!! एवं न चिंत्यते, किंतूपवासत्रिकं कृत्वा संध्यायामेनं मणि शुद्धजलेन लपयित्या शुद्धभूमावुच्चैःप्रदेशे स्थापयित्वा चंदनकर्पूरकुसुमादिभिः । पूजयित्वा नत्वा च पश्चादस्य पुरो यदिष्टं चिंत्यते तत्सर्वमपि प्रातर्लभ्यते' । इति श्रुत्वा स पशुपालः स्वकीयछगलिकावर्ग वालयित्वा प्रामाभिमुखं चलितः। ततो निश्चितं हीनपुण्यस्यास्य हस्ते इदं मणिरत्नं न स्थास्यतीति विचिंत्य जयदेवोभपि तव पृष्ठि न तत्याज । अथ पशुपालो मार्गे गच्छन् प्राह--'हे मणे! अधुना इमाः छागिका विक्रीय घनसारादिकमानीय तव पूजां करिष्यामि, त्वयाऽपि मचिंतितार्थपूर्ती उद्यमः कार्यः, पुनश्च हे मणे ! अद्यापि
45454555544
Jain Education Inter
For Private & Personal use only
5
ww.jainelibrary.org

Page Navigation
1 ... 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362